पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५५, मे ६ ] प्रथम मण्डलम् बेङ्कट० राः एव महतः समामान् बलेन करोति योद्धा जनार्थम् । यदा भयं हन्तारम् वत्रम् निम्ति लथास्मै, दीप्तिमते इन्द्राय थघते सत्यमसी चळवानिति ॥ ५ ॥ ४३३ शत्रुषु मुद्रल० सः इत् स एव इन्द्रः युधाः योहा महानि समिधानि महतः समामान् मज्मना सर्वस्य शोधकेन ओजसा चक्रेन कृष्णोति करोति । किमर्थम् | जनेभ्यः तोतृजनार्थम् । यदा इन्द्रः नम् इननसाधनम् वज्रभू आयुधं मेधेषु निघनिघ्नंत निहन्ति, अथ चन अनन्तरमेव त्विषीमते दीसिमते इन्द्राय सबै जनाः श्रपति 'अन्' (निप ३, १०) इति सत्यनाग । इन्द्रो चलवानिति यदुच्यते हत् सत्यमिति सर्वे प्रतिपद्यन्ते ॥ ५ ॥ इति प्रथमाष्टके चतुर्थाध्याये एकोनविंशो वर्गः ॥ स हि श्र॑व॒स्युः सद॑नानि कृत्रिमा॑ स॒या वृ॑धा॒ान ओज॑सा विन॒शय॑न्न् । ज्योतपि कृ॒ण्वन्न॑मृ॒काणि॒ य॒ज्य॒येऽव॑ सु॒क्रतुः सर्वे॒वा अ॒पः सृ॑जत् ॥ ६ ॥ । सः | हि 1 अ॒न॒स्युः । सद॑नानि । कृ॒त्रमा॑ । क्ष्म॒या । वृधा॒नः । ओज॑सा । वि॒ऽनि॒शय॑न । ज्योति॑पि । कृ॒ण्वन् । अ॒त्र॒काणि॑ । य॒ज्ये॑वे । अव॑ सु॒ऽक्रतु॑ः । सवै ॥ अ॒पः । सृज॒वः॑ ॥ ६ ॥ स्कन्द्र० सः हि दिशब्दः पदपूरणः स इन्द्रः श्रवस्युः 'श्रव' (निघ २,७) इति असनाम | तस्य इविलेक्षणस्य कामपिता अवस्युः । इचिरिच्छहित्यर्थः । मया वृधानः (निय १, १ ) इति पृथिवीनाम वृधिरपन्ततपयर्थः । समस्या पृथिव्या चयैमान. यावन्तः केचन पृथिव्यां यष्टार है. सर्वेः स्तुतिभिः इविभिइव वध्यमान इत्यर्थः । दुर्भिक्षानिमित्तानां रक्षः पिताघादीनाम् सदनानि स्थानानि कृषिमा कृत्रिमाणि भोजमा चलेन विनाशयन् देतापर्यं शतृप्रत्ययः । मयोजनस्य च हेतुत्वेन विवक्षा दुर्भिक्षनिमित्तक (श. पिशाचा द्विस्थान विनाचार्य- मित्यर्थ: १० ज्योतीपि च ऐश्वर्यलक्षणानि वृण्वन् अयमपि पूरेवदेवानेच शमृप्रत्ययः ऐधर्माणि वर्तुमित्यर्थः । शानि। अनुराणि कुफ चूक भावाने भादानुवर्जितानि | अनपदार्याणी- स्पर्धेः । यज्यत्रै अस्ट्रणामथय। यन्न् " अनपहायश्वर्येश्वरान् पर्तुमिरअर्थः । मुमतुः सुप्रज्ञः सुकर्मा घराने पृथिवी प्रति रामनाम | वृष्टिक्षणाः अः अव सुना भय क्षिपति पातपति । यर्पुतीत्यर्थः ॥ ६ ॥ 1 पेङ्कट० सः हि नमिच्छन् अमुरपुराणि विमाणि ओजमा विनाशयन् भोगमाघनभूवया ॥ पृथिव्या वर्धमानः ज्योती सेनजितानि यजमानाष मु."सृजति मरणाय उदानि ॥ ६ ॥ मुगल० भवसुः भम् आरमन छन्त्रमा विमणि "क्रियया निर्वृतानि मदनानि कसुरसुराणि ओजगा बरेन दिनाशयन् क्षामा भूग्या समानम् प्रधान वर्धनशील राष्ट्रणामभिमरिया 1. एअरवेजना मनुष् ↑ २. ना४ि.५ भ. ६. वयान को. ७. पाइभति ८. तिः वर्धमान १०. निय." इभ. 11. मामिपु. १२. ना कु. 12. f. १५. ि 34-15.दिमे मे rat १४. नानि एम.