पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वे सभाध्ये [ अ१, अ४ ५ वसैनत्यर्थे । ज्यातीपि सूर्यादीनि बृह्मणानुवानि अट्टराणि वृक्रेणावरकेण सेन रहितानि इतन् कुर्वन् सुकत शोभनकर्मसहित एवविध स हि स सल्लु इन्द्र यज्यवे पटू पजमानाय तदर्थम् सवै सरणाय अप वृष्टिलक्षणानि उदकानि अब सृचत् दृष्टि इतयानित्यर्थ ॥ ६ ॥ दा॒नाय॒ मन॑ः सोमपानन्नस्तु ते॒ऽञ्च॒ हरी॑ वन्द॒न॒श्रु॒दा कृ॑षि । यमि॑ष्ठास॒ः सार॑थयो॒ य इ॑न्द्र ते॒ न त्वा॒ा केता आ द॑म्नुवन्ति॒ भूषे॑यः ॥ ७ ॥ द॒नाय॑ । गन॑ । सोम॒ऽप॒व॒न् । अ॒स्तु॒ । ते॒ । अ॒र्वाञ्वा॑ । हरी॒ इति॑ । च॒न्दन॒ऽश्र॒त् ॥ आ । कृ॒धि ॥ यमि॑ष्ठास । सारधय । य । इ॒न्द्र॒ । ते॒ ॥ न आ॒ | के | आ | द॒नु॒वः॑न्ति॒ । भूर्णेय ॥७॥ रुकन्द्र० दानाय अस्मान् प्रति दानाय मन हे सोमवावन् । सोमाना प्रात अस्तु ते अर्वाच्या अस्मदभिमुखौ च हरा हे वदनन् ' स्तुतीना धोत आ कृषि करोतिरत्रान्तशतण्यये । मर्यादया कारय । केन। उच्यते । समिष्ठास अतिशयेन अन्तार स्वास्थय में है इन ते तव स्वभृता यच्छदस्तैरिति वानयशेष | कि कारणम् | उच्यते । त यस्मात् न त्वाम् कृता कित ज्ञातै । ज्ञातारोऽप्यसुरा आ दम्जुवति बधकर्मोऽयम् (तु निय २,१९ ) । हिंसन्ति । भूर्णय भ्रमणशीला । पस्मानानन्तोऽप्यनवस्थायिनोऽपि च सन्तोऽसुरा त्यामागच्छन्दसि दशक्नुवन्ति तस्मादागमनार्थमयांची दरी कारयेत्यर्थ ॥ ॥ ↑ बेङ्कट० दानाय मन सामस्य पातु तव | मनी अौतीमांत आणुष्व ॥ यस्तृतमा सारधय ये भरन्ति इन्द्र | स्वद्रोया। न स्वम् अभिमननाने अम शीलानि “या दम्जुवति ॥ ७ ॥ मुद्गल० हे मोमपावन् | सोमस्य पाठ 1 इन्द्रा त स्वदोगम् मन दानाय अस्मदभिमवरमदानाच अस्तु भवतु | हे वन्दनन् । वन्दनाना स्तुतीना श्रोस । हरा स्वदीयायी अर्वाचा अस्मशा भिमुखौ आ वृघि अभिमुख्येन कर दे इद वेतन स्वभूता ये सारथम सन्ति व यामष्ठा अनिदायन यन्तार । अश्वनियमनकुशरा इत्यये स्मादेव तस्माद देता प्रातिपातार भूर्णय स्वकीयायुधाहीना भर्तार ला स्वाम् न आ दनुवन्ति न हिंसन्ति ॥ ७ ॥ अप्रैक्षितं॒ नमु॑ निमति॒ हस्त॑यो॒ोरपा॑ह॒ सह॑स्त॒न्धि श्रुतो दधे | आप॑तामो॑ऽने॒वासो न क॒र्व॒मि॑िस्त॒नूषु॑ ते॒ ऋत॑ इन्द्र॒ भूर॑मः ॥ ८ ॥ अम॑ऽक्षितम् । यस्सु॑ । वि॒भविँ॒। हस्त॑यो । अपहम् | मर्ह । त॒न् । श्रुन । धे॒ । आऽवृ॑तास ॥ अ॒सू॒नाम॑ । न । घृ॒र्तृऽभि॑ । त॒नूप॑ | तू | अर्तन | | मूरेय ॥ ८ ॥ वन्दु अम्ममशीकम् वगु भरि धारयति हम्नयो । अक्षम घन तयारपर्थ अपशब्दर मामिदिम २ नाभि कुति ३३ ये दि ७ मां