पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्दे सभाष्ये [ अर, अ४, २१ उनये रक्षणायनत्वया स्तोना चर्चित तम् इन्द्रम देवी सविषां चोकमान इम् याद यदा समवैति । सूर्य उपसम् न यथा उपोदेवता सेवते नित्य तरसम्बो' I भवतीत्यर्थ । तदानीन् अर्हरिष्वणि गच्छतो हरन्तीति काईरय शत्रव तेषा व्यशेलार बेन स्वनयिता शब्दयिता इन्द्र रेशुम् पण हिंसनम् बृहत् प्रभुतम् इयर्ति शत्रून् गमयति ॥ के वो वि यत् ति॒रो घ॒रु॒ण॒मयु॑तं॒ रजोऽति॑ष्ठपो दि॒व आसु ब॒र्हणा॑ । स्व॑र्मीळ्हे॒ यन्मद॑ इन्द्र॒ हया॑ह॑त् वृ॒त्रं निर॒पामो॑ब्जो अण॒वम् ॥ ५॥ त्रि । यत् । ति॒र । ध॒रण॑म् । अयु॑तम् । रज॑ । अति॑िस्थिप । दि॒व । आता॑सु॒ । ब॒र्हण॑ ॥ स्व॑ ऽमी॑ळ्ळै । यत् । भदे॑ । इ॒न्द्र॒ । इ॒ष्यो॑ | अह॑न् । वृ॒त्रम् | नि । अ॒पाम् । औन्ज॒ ॥ अर्ज॒षम् ॥ स्कन्द्र० बेङ्कट० वृत हत्वाऽपोऽवासृज्ञ इति समुदायार्थ । त्वम् "तिर भूत्वा जगत धारकम् अक्षीणम् उदकम् अन्तरिक्षाद् दिनु विविध स्थापितवानसि परिबईणया मेघस्य यदा घ उदका सङ्‌मामे सोमस्य मद्दे सति हृष्टया बुदया हनम् ससुर हतवानसि | सदा सम् इन्द्र” अग्रम् पूर्णम् अर्णव ‘मेघमध स्थित' रश्मिभि इतवामसि । अर्थ (निष १, १२) इत्युदनाम तद्यस्यास्तीति' सोऽर्णद इति ॥ ५ ॥ मुहल० यत् यड़ा तिर वृत्रेण तिरोहितम् धरुणम् सर्वस्य माणितस्य धारकम् अस्युतम् विनाशरहितम् र उदकम् दिवोका आता विस्तृतासु विक्षु इन्द्र बा हुन्वा त्वम् वि अतिष्ठित विविध स्थापयामध्ये तथा गत् यदा समकहे स्वसुण्ड गठ व्य मोळह धन यस्मिन् तस्मिन् सङ्क्रमे मदे व सोमपान्त हर्ष सति ह ऋनम् लाडाकमसुरम् "अट्न् त्वम् अवधी सदानीम् राम् पूर्णम् अवघनिज वर्षणाभिमुखम्” अधोमुखम् क्षकाष । वृष्टेश्वरक वृत्रं त्वा वृष्टिनन भूमि यसैसीर्तिि तात्पमार्थ ॥ ५ ॥ लं दि॒नो ध॒स्मै॑ घिप॒ ओज॑सा पृथि॒व्या इ॑न्द्र॒ सद॑नेषु॒ माहि॑नः । त्वं सु॒तस्य॒ मदे॑ अरिणा अ॒पो नि घृ॒त्रस्य॑ स॒मया॑ पा॒प्या॑रु॒जः ॥ ६ ॥ यम् । द्वि॒ष । ध॒रुण॑म् । धि॒षे॒ । ओज॑सा । पृथि॒व्या | इ॒न्द्र॒ | सद॑नेषु । माहि॑न । धम् । सु॒तस्य॑ । मदे॑ । अ॒रि॑णा॒ । अ॒पः॑ वृ॒जय॑ स॒मया॑ पू॒र्श्या । अरु॒ज ॥ ६ ॥ · स्वन्द्र० ....tn 1 ५ भारम् निरन्छ ि 1 या कु ●ातिकु ९. १०० माथिति में मोदि ४४मन्तरिक भूरि पहि ८८Refr