पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Y ४४३ ऋग्वेदेमभाग्ये त्वं तमि॑न्द्र॒ परि॑तं म॒हामु॒रुं वने॑ण वञ्चिन् पर्व॒शय॑कर्तिथ । असृजो निर्वृताः सर्त॒ना अ॒पः स॒ना निश्वं॑ दधि के सः ॥ ६ ॥ अम् । तम् । इ॒न्द्रो॒ । परि॑तम् १ म॒हाम् | उस्म् | वज्रेण । य॒जिन् । पर्व॒ऽश । च॒वति॑य॒ । अत्र॑ । अमृ । निऽवृ॑ता । सत॒त्रै । अ॒प | स॒त्रा | निश्व॑म् । द॒धिपि॒ । केन॑ल्म्। सह॑ ॥ ६ ॥ स्कन्द येट० पूर्वोकस्य समर्थनम् | त्वम् राम् इन्द्र | मेघ महान्तं विस्तीर्णम् वज्रेण यजिन्! 997 कृतवानसि । अम अब असृज निल्दा अर सरणाय | सत्यमेव व्याप्त धारयसि साधारण दरम् । इति सर्वानुमान कामान् आज्ञाने सुनेनेति ॥ ६ ॥ + 4 मुगल० हे वजिन्! वज्रवत् इन्द्र । त्वम् राम् प्रसिद्धम् महान् शादामको महान्तम् उहम् विम्तीर्णम् पर्वतम् पर्वरन्ठ मेघम् चत्रण आयुधेन पर्वश पणि पर्वणि चवर्तिथ ाकलीचकृपे । तेन मेघैन निउता भारताअप सतत्रै सरणाम गमनाय अद सृज भवाङमुरामलाक्षी । अस्व मैथ केवलम् विश्वम् व्यासम् सह बलम् दधिषे धारयसि नान्य कश्चिदिति यवत् सत् रामा सत्यमेव ॥ ६ ॥ इति प्रथमाढके चतुर्थाच्या द्वाविंशो वर्ग ॥ इति प्रथममण्डले दशमोऽनुवाक ॥ [ [५८ ] नू चि॑ित् सोजा अ॒मृता॒ नि तु॑न्दते॒ होता॒ यथा॒ दू॒तो अभ॑वद् वि॒वस्व॑तः । वि साधि॑ष्ठेभिः प॒धि रजो॑ मम॒ आ दे॒वता॑ता ह॒विवा॑ निनासति ॥ १ ॥ [ अर, नं ४, २३ नु॒। चि॒त्। स॒त॒ ऽजा 1 अ॒मृत॑ । नि। त॒न्द॒ते॒ होता॑ ॥ यत् । दू॒त । अभ॑ग्त्। वि॒वस्व॑त । नि । साभि॑ष्ठ॒भि । प॒षऽमि॑ । रजे । म आ | देवता | ह॒नपा॑ | वि॒नास॒ति ॥ १ ॥ स्वन्द० 1 बैङ्कट० नोधा आगिरस | क्षित्रम् एव मथनेत जाव भरणवर्जित निवचलति । दाता यदा दूत मनति यतमानस्य । साघुतमे रक्षोभि अनुपछते मार्गे अन्तरिक्ष परिच्छिनति परिघि ● यविपा दवानिति ॥ १ ॥ 1 मुद्गल० ‘धकादृशानुषाक सष्ठ सूतानि । तत्र 'नू चित् इति नदुई प्रथन सूक्ष्म् । गौडगो नोधा ऋषि नाचा पञ्च जगत्य | सिम्रिष्टुम । अग्निर्देवा ॥ गमनेन एप ● प्रविमिषु ट्र्यदि २ १५ वि रुपै ५ निचलतकुनिहतानि च ८८ मानिदि मै. ३ नामि विभ दिल्प ५ १४ गाविम पिडि