पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् ४४३ स् ५८, म १ ] सहोना सहसा बलेन बात । अग्निहिं बलेन मध्यमानोऽरण्यो सकाशातू जायते । अमृत मरणरहित । एवमूतोऽग्निः नू चित् क्षिप्रमेव नि द्वन्दते नित व्यथयति उत्पन्नमात्रस्याग्ने प्रस्तु- मशक्यत्वात् । यत् यदा होता देवानाम् साहाता अयमभि विगत्वत परिचरतो यजमानस्य देवान् प्रति हचिनेइनाय दूत अभवत् हविर्वदने नियुक्तो भवति । तदानीम् साधिष्ठभ समीचीनै पथिमि भार्गेच्छन् र अन्तरिक्षलोकम् चि ममे निर्मसे। पूर्व विद्यमानमध्यन्त रिक्षम् असत्कल्पमभूत् । इदानीं तस्य तेजसा प्रकाशमान सत्पअमिव दृश्यते । किञ्च देवढाता देवतातौ यज्ञे हविषा चरुपुरोटाशादिलक्षणन देवान् आ विवासति परिचरति ॥ १ ॥ आ स्वमनः॑ पु॒रमा॑नो अ॒जर॑स्तु॒ष्व॑वि॒ष्यन्न॑त॒सेप॑ तिष्ठति । अत्यो॒ो न पृ॒ष्ठं शु॑पि॒तस्य॑ रोचते वि॒षो न सानु॑ स्त॒मय॑न्नचिक्रदत् ॥ २ ॥ आ । स्वस् 1 अग्ने॑ । यु॒वमा॑न । अज । तृषु । अनि॒ष्यन् । अत॒सेष्ठ॑ । ति॒ष्ठ॒त । अत्य॑ । न । पृ॒ष्ठम् । ए॒पि॒तस्य॑ । रोच॒ते॒ । दि॒व । न । सानु॑ । स्त॒नय॑न् । अ॒चि॒न॒द॒त् ॥ २ ॥ स्कन्द वेङ्कट आ तिष्ठति सम् यज्ञ तृणगुल्मादिकम् आत्मना सम्मिश्रयन् अजर शिव सबै भालयन् नटे उक्षिा १ष्टम् अव इव रोचते इतस्तत शीघ्रगमनात् । तथाऽसौ स्तनयन दिय सानु' मेघ इव शब्द करोति ॥ २ ॥ मुद्गल० अपर जरारहितोऽयमप्ति स्वम् स्वकीयम् अझ अनीय तृणगुल्मादिकम् युवमान स्वकीयालया सम्मियन् तदनन्तर च अविष्यन् भक्षयश्च पुचभूतोऽभि तृषु क्षित्रमेव अतसेषु काडेपु आ तिष्ठति आरोहति । प्रुपितम्य दुग्धुमितस्तत प्रवृत्तस्यामे पृष्टम् उपर्यवस्थित ज्वाटरमालम् अत्यन रोचते | यथा सवतगमतशीकोऽत्योऽन इतस्ततो गच्छन् शोभते । एवममेकाऽपि सर्वतो तो शोभते इति भाव | ददानीम् दिव युरोकस्य सम्बन्धि सानु समुच्छ्रिसमभ्रम् स्तनयन् न शब्दयचिव अचिवदत् गम्भीरशन्दम् आत्मानमचीकरत् ॥ २ ॥ क्र॒ाणा रु॒द्रेभि॒र्व॑सु॑भिः पु॒रोहि॑तो होता॒ निप॑त्तो रयि॒पाळम॑र्त्यः । रथो॒ो न वि॒क्ष्वं॑ञ्जसान आ॒युषु॒ व्या॑नु॒षम्वायो॑ दे॒व ऋ॒ण्यति ॥ ३ ॥ आ॒ाणा । रु॒द्रेभि॑ । बसु॑ऽभि । पुरऽहि॑ित । होता॑ो । निस॑त्त । र॒यि॒षाट्। अम॑र्त्य । रथे॑ । न । विक्षु । सा॒न । आयुषु॑ । वि। आ॒नुपम् । वार्या॑ | दे॒व । रू॒ण्व॒ति॒ ॥ ३ ॥ ! स्कन्द ॥ ३॥ चपुरोवि मे १ नास्ति वि २ वरनाय मूको ३याइने को इकल विभक एप ७७ स्पेषु निष्ठति उचिस रसन दि ९ वि 10 मुदित मे. 12 गर्मी में दिस रूप सार्नु ल कु ५९ अस्येन ८ सानु ि