पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् ४४६ ६५९, मं ५ ] चेङ्कट० आत्मनः सूनवे वैश्वानराय तदर्थम् मद्दती इव भवतः द्यावापृथियौ इति पादान्तः । गिरः होता मनुष्य च समर्थः सर्ववते सध्यवयाय बहोः वैश्वानराय नेतृतमाय महती: प्रयुक्ते ॥ ४ ॥ 4 मुद्गल० 'रोदसी द्यावापृथिव्यौ सुनवे स्त्रपुत्राय वैश्वानराम बृहती इव प्रभूवे हव अभूतम् . महतो वैश्वानरस्यावस्थानाय द्यावापृथिथ्यो विस्तृवे जाते इत्यर्थः । फिज अपम् होता दक्षः समर्थः पूर्वा बहुविधाः यहीः महतीः गिरः स्तुतीः वैश्वानराय अझये माथुक इति शेषः । कीडसाय | स्वर्वते शोभनगमन्युक्ताय सत्यशुष्माय अवितपबलाय हृतमाय अतिशयेन सर्वेयो नये । इष्टान्तः | मनुष्यः न यथा मनुष्यो लौकिको बन्दो दातारं प्रभुं बहुविधयानुया स्तौति तद्वत् ॥ ४ ॥ 1 दि॒वश्वि॑त् ते बृह॒तो जा॑तवेद॒ो बैश्वा॑नर॒ प्र रि॑िरिचे महि॒त्वम् । राजा॑ कृ॒ष्टीनाम॑सि॒ मानु॑पीणां यु॒धा दे॒वेभ्यो॒ वरि॑वश्वकर्थ ॥ ५ ॥ दि॒वः । चि॒त् । ते॒ । बुढ्तः । जा॒त॒ऽवे॒द॒ः । वैश्वा॑न । म । र॒श्च॒ि । म॒हि॑ऽत्वम् । राजा॑ । कृ॒ष्ट॒ही॒नाम् । अ॒सि॒ । मानु॑षणाम् । यु॒धा । दे॒वेभ्य॑ः । नखः । चक॒र्य ॥ ५ ॥ स्कन्दू० ...... ॥ ५॥ घेङ्कट० दिवः अपि ते महतः * जातवेदः 1 बेदवानर 'अ रिरिचे महस्वम्" । "रामा भवसिं मानुषीणाम् विशाम्' । मनुष्याणामित्यर्थः । युवेन' देवेभ्यः च घनम् चक्रर्थ ॥ ५ ॥ ... ... ● मुगल है जातवेदः! जातानां वेदितः ! यैश्वान! असे! ते तब महित्वम् माहात्म्यम् बृहृतः मइतः दिवः चितु सुलोकापि प्ररिरिचे भववृधे । किन ध्वम् मानूपणाम् मनोजतानाम् वृष्टीनाम् प्रजाभाम् राजा असि अधिपतिः भवति । तथा वरिवः सुतं धनम् युधा युद्धेन देवेभ्यः चकर्थ देवाधीनमकार्षीः ॥ ५५ ॥ प्र नू म॑हि॒त्वं वृ॑ष॒भस्ये॑ चोच॒ यं पु॒रवो॑ वृत्र॒हणं सच॑न्ते । वैश्वान॒रो दस्यु॑म॒ग्निज॑ष॒न्वाँ अधृ॑त् काठ॒ा अव॒ शम्ब॑रं भेत् ॥ ६ ॥ न । नु॒ । म॒हि॒ऽत्वम् । वृष॒भय॑। वो॑च॒म्॥ यम् । पू॒रवः॑ः। वृत्र॒ऽहन॑म् ॥ सम॑न्ते । 1 बैश्वान॒रः । दस्यु॑म् । अ॒ग्निः । ज॒ध॒न्वान् 1 अर्धुनोत् । काष्टः । अयं | शम्ब॑रम् | उ॒त् ॥ ६ ॥ स्फन्द० ...........It६ ॥ है. पारन्तः वि अपं; पदान्तरे शोध: ४. स्वारनाथ में. २. . ५. दतः हे वि. ६. ६. देविम ८-८. सना भवनि मानुषोणारियर्थ विभ. भूको वि र. ३३. नास्ति वि. "दिलम् विधि सर्प. १३. हरिवः मातिम.