पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५४ श्राग्वेद सभाप्ये [ अ १, अ४, ब २७ } दृष्टान्तः पयः न मय इत्यन्ननाम यथा बुभुक्षिसाय पुरुषाय फरिचदने प्रहरति तद्रव कोशं स्तोमम्' ओद्दम् वहनीयम् । अत्यन्तोत्कृष्टमित्यर्थः । न केवलं स्तोमम् । किं तर्हि । अझामि हविर्लक्षण्यन्पन्नानि । कीडआनि राहतमा नयजमानैरतिदायेन दत्तानि हुन्छ स्तुत्या हविषा च परिचरेमेति भावः ॥ १ ॥ अस्मा दु प्रये इव॒ प्र यो॑सि॒ भरा॑म्याङ्गुपं बाधे॑ सुवृति । इन्द्राय॑ ह॒दा मन॑सा मनी॒ीपा प्र॒ताय॒ पत्ये॒ धियों मर्जयन्त ॥ २ ॥ अ॒स्मै । इत् । ऊ॒ इति॑। प्रय॑ःऽइव 1 प्र । य॒सि॒ । भरा॑मि । आ॒नुपम् । वार्धे। सृऽवृद्धि । इन्द्रा॑य । हृद्रा | मन॑सा | म॒नी॒ती॒पा | प्र॒त्नाय॑ पत्ये॑ धियेः । गर्जयन्त॒ ॥ २ ॥ 1 ...॥२॥ वेट अस्मै एव अन्नमिन' 'स्खो प्रयच्छामि'। भरामि स्तोत्रं याधिचे सुप्रवृत्तम् इति प्रथम- पादोक्तमेयोक्तम् । इन्द्राय हृदादिभिः पुराणाय पारूपित्रे कर्माणि सस्कुर्वन्ति ॥ २ ॥ मुगल अतून उ इन्द्राय प्रवः इव शनिवप्र पैसि प्रयच्छानि । तदेव स्पष्टी किया शत्रूणांनाय समर्थम् मुति सुण्डु आवकम्" आप स्टोत्ररूप- माघोषम् भरामि संपादयामि । अन्येऽपि स्वोवारः प्राय पुराणाय प्रत्ये स्वामिना छदा हृदयेन मनसा अन्तर्तिनाऽन्नाःकरणेन मनीपा मनीषर्या तज्ज्ञल्येन शावेन व धियः स्तुची: मर्जयन्त मार्जयन्ति संस्कृति ॥ २ ॥ स्कन्द्र० अ॒स्मा इदु॒ त्यमु॑प॒मं स्व॒र्षां भरा॑म्यापम॒स्ये॑न । म॑हि॑ष्ठ॒मच्छक्तिभिर्मतीनां सु॑वृ॒क्तिभि॑तः॒ सूरि॑ वा॑व॒धध्ये॑ ॥ ३ ॥ अ॒स्मै । इत् । ऊ॒ इति॑। त्यन् | उप॒मम् । स्व॒ाम् । भरोम | आ॒द्भुपम् | आ॒स्ये॑न । महि॑ष्ठ॒म् । अच्छक्तिऽभिः । म॒तीनाग | सुयुक्तिऽभिः । सुरिम् | ब्र॒धध्ये॑ ॥ २ ॥ स्कन्द्र० बेट० अमे पुत्र तम् उपमानभूठं सर्वस्य वावगरम् भनि आफ्यूपम् स्तोत्रम् आरमैन । शत्रु, "अभिमुसोतिभिः स्तुतीमांसुः" प्राशं वर्धयितुमाद्गुपे भरामीति" ॥ ३ ॥ मुगल० अस्मै छन् उ सम्म एवेन्द्राय त्यम् से प्रसिद्धम् उपगम् उपमानहेनुभूतम् स्वर्षाम् गुटु भरणीयस्य धनस्यार सूरिन् मुद्धिभिः सुद्र आर्जकैः। समर्थरित्यर्थः । नाम्खनो सम्पन्धिमिः अच्छोछभिःोभिः विपधियम्बिध्येपर्धयितुम् मंदृिष्टम् भविशयन मङ्कद्धम् । एषैलक्षणम् आषम आप आमेन मुसेना मरामि । करोमोत्यर्थः ॥३४

1. मानियि. २. अन्नम् हिं. २.१.४.४ायि ब. "दौडम्. दि.. आजम्मू. ८. मो. ९-९० मरामि विनावि मूका ११-१ नामकु. 11. दूधै: विभ' ११. भाई . ५.४.