पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्दै सभाष्ये [ अर, अ ४, व १७ दृष्टान्त प्रय न प्रय इत्यन्ननाम | यथा बुभुक्षिताय पुरुषाय करिषद प्रदरवि तहत् । कोरश स्टोमम् । ओहम् वहनीयम् । अयम्वोत्कृष्टमित्यर्थ । न केवल स्टोमम् । कि तर्हि | ब्रह्माण इविलक्षणान्यन्नानि । कीदृशाति। एततमा पूर्वयंजमानेरविशयेन दत्तानि इन्ज स्तुत्या हविया च परिचरेमेति भाव ॥ १ ॥ अ॒स्मा ड्रूह्म॒ प्रय॑ इव॒ प्र यो॑सि॒ भरा॑म्याङ्गुपं वाधे॑ सुवृ॒क्ति । इन्द्राय॑ ह॒दा मन॑सा मनी॒षा प्र॒ताय॒ पत्ये॒ धियो॑ मर्जयन्त ॥ २ ॥ अ॒स्मे । इत् । ऊ॒ इति॑ | प्रय॑ ऽत्र । प्र । य॒सि॒ । भरा॑म ॥ आ॒द्भुपम् । वार्धे १ सुऽवृक्ति । इन्द्रा॑य | हृदा | सन॑सा । म॒नी॒षा । प्र॒नाय॑ | पत्यें। धिये । स॒र्जयन्त॒ ॥ २ ॥ ॥ २॥ वेङ्कट० अम्मै एक अन्नमित्र' 'तोत्रं प्रयच्छामि' | भरामि 'सो बाधिने' प्रवृत्तम्' इति अथम पादोक्तमेवोश्वम् इन्द्राय हृदादिभि पुराणाय पारपत्रे कर्माणि सस्कुर्वन्ति ॥ २ ॥ ● स्वोरूप मुहल० अम्मे इत् एव उ इन्द्राय प्रय इव अन्नमिव प्रयति प्रयच्छामि। सव स्पष्टी कियत वाधे शत्रूणा वाधनाव समर्थन सुमृति सुड्डु आवकम् अनूपप् मायोषम् भरामि सफायामि । अन्येऽपि स्वोदार प्रलाय पुराणाय पत्ये स्वामिने इन्द्राय इदा हृदयेन मनसा उद्श्व विनाइट करणेन मनाया मनोपया तज्जम्येन शानन धिय सुवी मयन्त मार्जयन्ति सस्कुर्वन्ति ॥ २ ॥ । ज॒स्मा इ॒दु॒ त्पनु॑प॒नं॑ स्व॒पो॑ भरा॑म्याद्रूपमा॒स्ये॑न । मंहि॑र॒मच्छक्तिभिर्मतीनां सु॑त्र॒क्तिभिः स॒रं धन्यै ॥ ३ ॥ । अ॒स्मै । इत् । कुँ इति॑] श्यम् । उ॒प॒मम् । स्व॒ ऽसन् | भरा॑मि । आद्भुम् । आस्यैन । महि॑ष्टम् | अच्छक्तिऽभि । मत॒नाम् । सति । सुरम् | व॒धप्ये॑ ॥ ३ ॥ स्कन्द्र० ॥३॥ बैङ्कट॰ भने पुत्र सम् उपमानभूखं सर्वस्य दरवारम् भराम श्रगुपम् एवोत्रम्॰ आस्मन ॥ दातृतसम् "अभिमुखोलिभि स्तुतीनाम "शा वर्धषिनुमाङ्गूर भरामीति ॥ ३ ॥ मुगल० अस्मै इन् उ भक्षं एकेन्द्राय सम् व प्रसिद्ध उपमम् उपमानहेतुभूतम्, स्वपाम् मुलु भाणायस्य धनस्यं दातारम् सूरिम् विपक्षियमिन्द्रम् रामध्ये वर्धयितुम् मुशावनि सुर भार समर्परित्यर्थ । मतीनाम् स्तुशीना सम्बन्धिमि अच्छाकभिसनि महिम् भवन मम्म् आद्गूपम् भोम् आश्मेद मुसन भरामि । त्य त्रिवि २ जम् वि. ३३ नामित वि. ४४. नामिवि दम् ि ●भाको ८ भामू ९९ मरामि वि 199नुमचिमि. कु. 11 के ि १२. भवनि वि. क ५ ↑मारित्रा