पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. झू ६१, ४] प्रथमं मण्डलम् अ॒स्मा इ॒नु॒ स्तोमं॑ सं॑ हि॑नोमि॒ रथ॒ न तवे॑व॒ तरि॑स॒नाय । गिर॑श्च॒ गिर्व॑हसे सुवृ॒क्तीन्द्राय विश्वमि॒न्वं मेषि॑राय ॥ ४ ॥ अ॒स्मै । इट् । ऊ॒ इति॑ । स्तोम॑म् । सम् ] हिनोमि॒ ] रथे॑म् । न | तोड् | तत्ऽसि॑िनाप | गिर॑ः 1 च॒ । गिनी॑हसे | सु॒वृक्ति | इन्द्रा॑य | वि॒व॒ऽन्चम् | मेराय ॥ ४ ॥ ORDER-४॥ ... .. स्कन्द्र० वेङ्कट० 'असौ एवाई' स्तोत्रं संप्रेरयामि रथम् इब संस्कर्ता निष्कृतम् अन्ते' तलिरनाय तेन यो 'बध्यते वस्मै स्वामिने'। गिरः च हेवला: गीर्भिरुह्यमानाय "सुप्रवृत्ताः सम् हिनोमि इन्द्राय सय प्रीपन हविश्च यज्ञायि ॥ ४ ॥ ४५५ मुझलय अस्मै इत् उ अझै एव इन्द्राय स्तोमम् शत्ररूपं स्तोत्रम् सम् हिनोमि मेरयामि । इष्टान्तः | तन्शिनाय तेन रथेन सिनम् अत्रे यस्य स तथोक्तः तस्मै रथस्वामिने तष्टा इव तष्टा तक्षको स्थनिर्माता रथम् न यथा रथं प्रेरयति सहूद | इव 'इति पादपूरणम्' । तथा गिर्वाहसे गीर्भिः स्तुतिभिरूयमानाय इन्द्राय गिरः च शस्त्रसम्बन्धिनीः केवला ऋक्ष सुचि शोभनमावर्जनं यया भवति तथा प्रेस्यामि । तथा मेधिराय मेधाविने इन्द्राय विश्वमिन्वम् विश्वव्यापकं सर्वोत्कृष्टं इविश्व सं हिनोमीत्यनुपङ्गः ॥ १४ ॥ अ॒स्मा इदु॒ सप्ति॑मिव श्रव॒स्येन्द्रा॑य॒कं॑ जु॒ह्वा सम॑से । वी॒रं द॒ानक॑सः॑ व॒न्दद्ध्यै॑ पु॒रा॑ ग॒र्तश्र॑वसं॑ द॒र्माण॑म् ॥ ५ ॥ अ॒स्मै । इत् । ऊ॒ इति॑ । सप्ति॑मा॒ऽइव | श्रुत॒स्था । इन्द्रा॑य । अ॒र्कम् । जु॒ह्वा॑ । सन् । अ॒ञ्जे। वी॒रम्। द॒ानऽऔंकसम् । व॒न्दद्ध्यै । पु॒राम् | गुर्तश्चैत्रसम् | दुर्भार्णम् ॥ ५॥ ... ... ... ... ॥ ५॥ बेङ्कट अस्मै एव अश्वमय अठवा इन्द्राय स्वर्थ यात्रा संस्लेप्रथामि। "वीरम् वाननिलयम् असुपुराणां दरपिठारं वन्दितुम् उद्गुर्णाम् सम् अहे इवि" ॥ ५ ॥ मुद्गल० अस्मै इत् अस्मै एवेन्द्राय अम् स्तुतिरूपं मन्त्रम्, ध्रुवरया ध्रुवस्यथा अवैच्छया जुड़ा भाह्वानसाधनेन वागिन्द्रियेण सम् असे समक्तं करोसि | पुकोकरोमीत्यर्थः । दृष्टान्तः । सहिमिय यथावलाभाय गन्तुकानः पुमान् अश्व रथैनैकीकरोति तद्वत् । एकीकृत्य घ चौरम् शत्रुक्षेपण कुशलम् दानौकसम् दानानामेकनिलयम् मूर्तभवसम् प्रसस्याबम् पुराम् असुरपुराणाम् दर्माणम् १.१. नास्ति वि. १. मिति पदपूरणम् विस ३-३. नास्तिवि' भ. ४-१. “ध्यन स'ने वि; नापते कु. ५० च यजुर्वेक्षण विथ. ६. गोषि विम. ७-७. वृक्ष इविश्च यज्ञवि "चूत इविश्व यज्ञघतेस ८.८. पूरणम् मूो. ९.९. विवि १०. नास्ति वि अपं. ११.११. नाति वि. f उद्भूनाम विग्रिम्हक्षा चि "