पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाग्ये विद्वारयिवारम् । पुर्वगुणविशिष्टमिन्द्रम् वन्दध्यै वन्दितुं स्तोतुं प्रवृतोऽस्मोवि शेषः ॥ ५ ॥ इति प्रथमाष्टके चतुर्थाध्याये सप्तविंशो वः ॥ [अ १, अ ४, य १७. अ॒स्पा दु॒ त्वष्टा॑ तत॒द् वज्रं स्वप॑स्तम॑ स्व॒र्य॑षु॒ रणा॑य । वृ॒त्रस्य॑ चिद् वि॒दद् येन॒ मर्म॑ तु॒जन्नश्वा॑नस्तु॒जता वि॑ये॒धाः ॥ ६ ॥ अ॒स्मै । इत् । ऊँ इति॑ । वो । त॒क्षत् | बज्र॑म् | स्वप॑ःऽनम् | स्व॒र्य॑म् | रणा॑य । वृ॒त्रस्य॑ । चि॒त् । वि॒दत् । येन॑ । म | तुजन् | ईवा॑नः | तु॒ज॒ता । क्रिये॒धाः ॥ ६ ॥ वेङ्कट० 'असी एवं त्वा अकरोत् वज्रम् अतिशयेन शोभनकर्मयुक्तमध्छतया शब्बुकुवा युवाय नस्य चिन विनू गेन वज्रेण दुस्थान हिंसन् ईश्वरः हिँसिया बज्रेण कियतोवलस्य धारयितेति बलवन्तमाहेति ॥ ६ ॥ मुद्गल० वटा विश्वकर्मा अस्मै इत् उ अस्मा एवेन्द्राय चञम् वर्जकमायुधम् रणाय युद्धार्धम् तक्षत्र चौक्ष्णमकरोत् । कोदृशं वज्रम् | स्वपस्तमम् अतिशयेन शोभनर्माण, स्वर्यम् सुष्ठुरायुष तुजन् शत्रून्, हिंसन्, ईशानः ऐश्वर्यवान् कियेधाः बलवान् । एवंगुणविशिष्ट इन्द्र वृत्रस्य विव भावरकस्या सुरस्य मर्म मर्मस्थानम् तुजला हिंसता येन चज्रेण विद्वत् माद्दापदित्यर्थः ॥ ६ ॥ प्रेर्यम् । ६ अ॒स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो म॒हः पि॒तुं प॑प॒वाञ्चार्व॑न्ना॑ । मृ॒पा॒ायद् विष्णु॑ः पच॒तं सहरी॑या॒ान् विघ्य॑त् बरा॒हं ति॒रो अनि॒मस् ॥ ७ ॥ ए॒वि॒झान्। चाम॑ । अ॒स्य । इत्। ँ इति॑ मा॒तुः। सर्व॑नेषु । स॒द्यः । महः । पि॒तुम् अन्नः॑। सु॒ष॒ायत्। विजु॑ः। प॒च॒तम्। सयान् । विष्ध॑त् । वाहम् । ति॒िरः। अदि॑न्। अन्त ॥७॥ स्कन्द्र० ...... चेङ्कट० अभ्य पूर्वन्द्रस्य जगतः निर्मातुः स्वभूतेषु' सवनेषु सद्यः एव महत्, पानीयं सोमम्, प्रतिद्धान्, यादीनि क्षयित्वा मुगिन् वराहरूपः विश्णुः पनतम् अनमसुरपुराणां स्ाभूवम्। *दछवान् (१°वत्तरः) सम् वराहम् भरिभ्यदिन्दः तिरः वज्रम् देखा। वराहो मेयो वराह पर था। 'वराहोऽय वाममोर सप्तानी गिरता विमोि (न ६,२,४,३ ) इवि वाढणसध्वर्युम्योऽहगन्तम्यनिति ॥ ७ ॥ मुल० शु उ 'इति पादपूरणम्माः टिसर्व जगको निर्मातुः मद्द- महशः स्य भूप्रात समावि शिशु सपनेतुम् सोमळक्षणमद्धम् श 11. पि. २२. दान मिपिन दिसा पुराने विदन् 1.अ. ४. दि ५०५ ० 4. विमे. ९-१. पूरणम् मूझे. 10. पि.

  • . 'fa fa ¹.

२. मकर. 11. fe