पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

से ६१, मं ८ ] प्रथमं मण्डलम् I पपिवान् पदमी हूयते तदानीमेव पाने कृतवानित्यर्थः । तथा चारु अन्ना चारूणि शोभनानि धानाकर यादिहविलक्षणान्यानि भक्षितवानिति शेष किव विष्णुः सर्वस्य जगतो व्यापकः पचतम् परिपकमसुराणां धनं यदस्ति तत् गुपायत्, भवाइस्त्। सहीयान् अतिशयेन सप्रूणा- मभिभविता अद्रिम्, भस्ता अहेवेन्द्रस्य क्षेपकः | पुर्वभूत इन्द्रः तिरः प्रातः सन् वराहम्, मेघम् विध्यत् भताउयत् ॥ ७ ॥ अ॒स्मा इदु ग्नाम॑चद् दे॒वप॑नि॒रन्द्रपार्कम॑हि॒हत्य॑ ऊचुः । परि॒ द्यावा॑पृथि॒वी ज॑न उ॒र्वी नास्य॒ ते म॑हि॒मानं॒ परि॑ टः ॥ ८ ॥ अ॒स्मै। छत्। ऊ॒ इति॑। ग्नाः। चि॒त् दे॒वऽप॑नीः इन्द्रा॑य । अ॒र्कम् अ॒हि॒ऽहत्यै। उ॒त्रुस्त्य॑वुः । परि॑ । द्यावा॑पृथि॒वी इति॑ । ज॒भ्रे । उ॒र्वी इति॑ । न । अ॒स्य॒ | ते इत्त | महि॒मान॑म् | परि॑ | स्त॒ इति॑ स्त. ॥८॥ स्कन्द ...॥८॥ बेङ्कट० 'अस्मै एषः स्त्रियः देवपतम्यः इन्द्राय स्वोत्रम् तेजसा द्यावापृथिवी परिहरति । न अस्य ते महत्त्वम् परितः भवतः ॥ ८ ॥ 840 रक्षन् । स्तुवन्द्वित्यर्थ । सोऽयं मुन्नल० अस्मा इत् उ अन्तै एच इन्द्राय अहिहाये अवस्य हनने निमित्तभूते सति प्राः चित् गमनस्व- भावा' अपि स्थिताः देवपत्नीः देवानां पालयियः गायध्यायाः देवताः अर्कम् अर्चनसाधनं स्त्रोत्रम् उबुः समतन्वत | चकुरिस्यर्थः । स च इन्द्रः उर्वो विस्तृते द्यानापृथिवी व्यवापृथिव्यौ परि जो स्वतेजसा परिजहार | अतियकामेत्यर्थः । अस्य इन्द्रस्य महिमानम् ते द्यावापृथियो न परितः न परिभवतः ॥ ८ ॥ अ॒स्ये॑दे॒व प्र रि॑रचे महि॒त्यं॑ दि॒वस्पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् । स्व॒राळन्द्रो दम॒ आ वि॒श्वग॑र्नः स्व॒रिरमंत्रो ववक्षे रणा॑य ॥ ९ ॥ अ॒स्य | इत्। ए॒व | प्र। रचे । म॒हि॒ऽत्वम् । दि॒वः । पृथि॒व्याः । परि॑ अ॒न्तरि॑क्षाद् । स्व॒ऽराट् । इन्द्र॑ः। दमे॑। आ। वि॒श्वतः अ॒रः । अत्रः । ब्र॒वक्षे। रणाय ॥ ९ ॥ 1 11. ॥ ९ ॥ बेङ्कट० अरय एव महवं त्रिभ्योऽपि लोकेभ्यः मकर्येण अतिरिक्तमासीत् । परिः' पञ्चम्यर्थ स्फुटोकरोति । स्वयमेव राजा इन्द्रः गृहे च सर्वेराहूतः शोभनारिः अमञः महान् गच्छवि युद्धार्थ" ॥ १ ॥ मुल० अस्थ इतएव इत् इति पदपुरणः अस्यैवेन्द्रस्य महित्वम् माहात्म्यम् प्र रिरिचे अतिरिष्यते । 1-1. नामित वि.२. हि विध रूपं अ'. ३. पइन्द्रः विक्ष', ४. रनि रन सर्वनः प्रापयति यत्र कामयने विभ'. १५. भवतं कु. ६. भर्नल वि. ७. विद मुफो. वि. ९. माखि वि श्र. १०. राहुत छ. ११. ८. परिनः