पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६१, मे १२ ] धर्म मण्डलम् अत्, यस्मात् अयमिन्द्रः वज्रेण सीम् एनान् सिन्धून् पत्रेण परि अयच्छत् परितो नियमितवान् । अपि च ईशानकून वृयादिशत्रुवर्धन सामानन ऐश्वर्यन्तं कुर्वन् इन्द्रः दाशुषे इवित्तवते यजमानाय फलम् दशस्यन् प्रयच्छन् तुर्वणिः तूर्णसम्भजनः । एवंभूव इन्द्रः तुर्वीतये एतत्संज्ञ- काय उदके निमाय ऋपये गाधम अवस्थानयोग्यम् धिष्ण्यप्रदेशम् कः कार्यति ॥ ११ ॥ अ॒स्मा इदु॒ प्र भ॑रा तूतु॑जानो वृ॒त्राय॒ वज॒मीशा॑नः किये॒धाः । गोर्न पर्व विदा तिर॒श्चेष्य॒सस्य॒पां च॒रध्यै ॥ १२ ॥ अ॒स्मै॑ । इत् । ऊ॒ इति॑ । प्र । भर॒ ॥ तूतु॑जानः । वृ॒त्राय॑ | बज्र॑म् | ईशनः । क़िये॒धाः ॥ गोः । न । प । वि। इ॒द् । ति॒िर॒श्चा | इष्ट॑न् | अनी॑सि । अ॒पाम् । च॒रध्यै ॥ १२ ॥ चेङ्कट० अइन् उ प्र भर स्वरमाणः भूशाय बञम् ईशानः क्रियतो बलस्य धारयिता नो इव पर्वाणि विदरचीनं वृत्रं प्रेरयन् 'उदकमार्गात् अपाम् चरणाय ॥ १२ ॥ मुहल० तृतुजानः त्वरमाणः ईशानः ईश्वरः सर्वेषाम् कियेधाः कियतः अनवपरिमाणस्य बळस्य धावा हे इन्द्र! | एर्वभूतस्त्वम् अस्मै वृत्राय वञम् प्र भर 1 इमं नृत्रं यन्त्रेण प्रत्यर्थः । प्रहस्य असि वृटिजलानि इष्यन् तस्मात् वृत्रात् गमयम् स्वम् अराम चरन्यै वासाम् अपां चरणाय भूप्रदेशं प्रति गमनाय तस्य वृद्रस्य मेवरूपस्य पर्व पर्याणि अवययसन्धोन् तिरसचा दिर्यगवस्थितेन वज्रेण वि रद बिलिख हिन्धोत्यर्थः दृष्टान्तः । गोः न यथा मांसस्य विकर्तारो लौफिकाः पुरुषाः पशोरवयवानिवस्ततो विभजन्ति तद्वत् । इत् उ 'इति पदपूरण ॥१२॥ अ॒स्ये॑दु॒ प्र ब्रूहि पूर्व्याणि॑ त॒रस्य॒ कर्म॑णि॒ नव्य॑ उ॒क्थैः । यु॒धे यदि॑ष्णा॒ान आयु॑धान्यूघा॒यमा॑णो निरि॒णाति॒ शत्रून् ॥ १३ ॥ अ॒स्था इत् । ॐ इति॑। प्र ब्रूहि॒ि पूर्व्या | तुरस्र्थ | कर्माणि नव्य॑ः । उ॒क्थैः । । यु॒षे । यत् ॥ इ॒ष्णानः । आयु॑धान । ऋ॒धायमा॑णः । नि॒ऽरि॒णाति॑ । राज॑न् ॥ १३ ॥ ४५६ . स्कन्द्र० चेटुट० 'अस्य एवं प्रब्रूहि रसोशः! प्रत्लानि क्षिप्रस्य' कर्माणि, स्तुत्योऽयम् उक्थैः । मदा युद्धाय आयुधानि प्रेरमन् शत्रून् हिंसन् ध्युदात् गमयति तदा म मूद्दीति ॥ १३ ॥ २०५८ मुगल० उक्थैः शस्त्रैः नव्यः स्तुत्यो य इन्द्रः अस्य इत् उ अस्यैव रस्य युवायें स्वरमाणस्य इन्द्रस्य पूणि पुराणानि कर्माणि एतत्कृतानि बढ़कर्माणि हे स्तोतः ! प्र ब्रूहि प्रशंस ४. भारयति नि म ल पं. विमं कु. ९-९ नाखि वि. १. नास्ति वि. २. सम्म वि. ३. र विभ. ६-६. उदानि अपारंगमय विभागदपा कु- नाहि मै ८०८. पूरणौ मूडो, १०. यदा विभ. ११-११- बुंदे गच्छति तदा महूदिरे अन्तरनन् विन्यना स्तुत्यन् भायुधानि तैयन् निर्मिनानि शत्रून् गच्छति विभ कर्माणि