पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६८ ऋग्वेदे सभाप्ये [अई अ५ वर मुगल० अस्य दस्मस्य दर्शनीयस्य इन्द्रस्य तत् उ चंदेव कर्म प्रयक्षतमम् अविशयन पूज्यम् सः कर्म चास्तमम् अतिदायेन शोभनम् अस्ति । किं उदित्यय आ–अयमिन्द्रः उपहरे उपहर्तध्ये गन्तव्ये पृथिव्याः सम्बन्धिान समीपे देशे उपराः उताः स्थापिताः । मध्वर्णसः मधुरोकाः चतषः नः प्रधाननूवाः गङ्गानदीः अपिन्चत् भसिम्बत् इति यत् एतत् कर्म तदन्यैन कर्तुमशक्यत्वात् पूज्यमित्यर्थः ॥ ६ ॥ द्वि॒ता व च॑त्रे स॒न॒ सनी॑ळै अ॒यास्य॒ः स्तव॑मानेभर॒र्कैः । भग॒ो न मेने॑ पर॒मे ब्यो॑म॒न्नधा॑रय॒द् रोद॑सी सु॒दंसः ॥ ७ ॥ द्वि॒ता । पि । च॒न्ने । स॒नऽनः॑ । सनी॑ते॒ इति॒ सनी॑ळे । अ॒षस्य॑ः॥ स्तव॑माने॑भिः। अ॒र्कैः। भग॑ः । न । मे॑ने॒ इति॑ । प॒र॒मे । त्रिऽऔमन् । अधा॑रयत् । रोद॑सी इति॑ । सु॒ऽदंसः ॥ ७ ॥ स्कन्द० द्वितारै द्विवाद द्विघाशब्दयार्थे । वि-शब्दचात्रानेकत्वमविपादुनमानपरः । अनेकधाऽपि यत्रै सम्भववान् । सनजा समशब्दरचा पर्यायः चिरजाते के सामर्थ्यात् धाबाशविन्सी । कोदयौ | सनी समानस्याने सृष्टिकालोपत्रे पुकस्मिन् कारणात्मनि व्यवस्थिते उनै अपि द्यायाष्टधिन्यावनेकधा सम्भक्तवानित्यर्थः । कीदृशः । उच्यते- अवास्यः बयासो नामादिरसोऽभि- प्रेत है। कथमवगम्यते । एह गमन्तृषयः समशिता अगास्यो अङ्गिरसो नवग्वाः (भा १०, १०८, ८) इति दर्शनाद | स्तवमानेतिः मथमायें तृतीयेपा। इन्द्र स्तुवन् ॲः मन्त्रैः । इन्त्रप्रसादादित्यर्थः॥ अथवा आनेतुमशक्यत्वादयास्य इन्द्र एवोच्यते । सबमानेभिरिति कर्मणि ज्ञानच् प्रत्ययो* द्रष्टय्यः । मन्त्रैः ऋतूयमान इन्द्र उभेपिसम्भ इत्यर्थः। किच, भगः न सेतै भग आदित्यः । मेने स्त्रियौ राभ्युपसाविवाभिप्रेते । यथा आदित्यो राज्युषसोः तदायत्तत्वात् शरिस्पतेः पूवम् परमे व्योमन् स्थान कारणामाख्ये। अधारद रोदसी सुदसाः सुकर्मा इन्द्रः ॥ कृष्णस्य हि जगतो धारणं धर्मायतम् धर्माधर्मो वृद्धिद्वारकत्वारि दायी अव एवदुच्यते । अधारपद्रोदसी सुहंसाः इति ॥ ७ ॥ 1 वेङ्कट० धम् कि नलै चिजाते' एकाधारे' यावापृथिवी स्तुयमानः सन्द्रिः गमनकुलः | भयः इन महोराये परमे प्योति अन्तरिक्ष यात्रा धारयति सुकर्मा ॥ ७ ॥ मुगल० अयास्यः यासः प्रयत्नः तत्साध्यो थालः, साधयितुमास्य हृत्यर्थः कर्वे साध्य इश्त न मास्यः अथास्यः। युद्धरूपैः प्रयतैः भार स्तवमानभिः ॥ ॐः स्तुपमैन्यैः स्तुपमानः सन्ःि मुसाभ्यो भवति । राजतनपाठो निश्यार्थः । निरयणात सर्वदा विद्यमानम्बभाडे इत्यर्थः। प्रथमभावकारचिना जमिना" द्वितीयो भावदि कार: सम्रा लक्ष्यं यथा 'औचित शब्दस्यार्धन सम्वन्धःइतिकर्म मः इति सयभान्यम् (१, १, ५)। नोड समान नीळे निवासस्थान पषोते ॥ हमे इत्यर्थः भूर्यविधे दावा दिवा दिया कि कञ विस्थाप द्वित्यर्थः ॥ मेने मननीय परम योमन्स्योमनि विविधरक्षणे सर्वमानः भगः न एवारा मूडो, २. ना. ५. सद्भ. .. ● " 'मानव', ३. संतमूको. ४-४. नास्त्रि भ. पेश.. ८.', १२. सा. ०. ११. बनिवाडी.