पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ ८१, अ५,६४ सन्तो गिरयः | किरणा न ऐनन्, 'किरणा' (निध १,५) इति रश्मिनामपट्ट कम्पने। पोइन्चर या आदित्यस्य रदमय कम्पन्ये उद्वत् कम्पन्त इत्यर्थ | देवत् पुरखाइप्युचन- 'अभियारियश्च' (ऋ १,६१,१४ ) इति ॥ su ४०४ वेङ्कट० लम् महान् इन्द्रय खबसै याबा पृथिवी प्रादुर्भवन् भये भघा । यस्माश्च वव गिरय अपि व्यासेन महता भयेन इवा अपि रहसय इव चलनस्वभावा कम्पन्वे । 'स' महानिवि ॥ १ ॥ मुगल० 'त्व महान्' इति नवचे पष्ट सूक्तम्। नोधा ऋषि छिन् । इन्द्रो देवता ॥ हे इन्द्र1 त्वम् महान् गुमै सर्वाधिको नवसि | यः ह य खलु त्वम्, अमे असुरकृते अये सति जज्ञान तदानीमैत्र प्रादुर्भूत सन् नै शत्रूणामीले द्यावापृथिवी आवाष्टमिन्यौ धा. अधारय । वारयाद्वयात् अमूमुच इत्यर्थ । किञ्च चतुह यस्य तु तक सम्बन्धिन्या मिया भोत्या विश्वा विश्वानि व्याष्ठानि यानि भूतडजवानि गिरथ चितू ये च त्रिलोचया, अध्वा अन्यान्यपि महान्ति बानि सन्ति, सर्वेऽपि दृल्हास हा अपि ऐजन अकम्पन्त । दृष्टान्त । फिरणा न यथा सूर्यरश्मय वस्ततो नभसि कम्पन्दे* तत् ॥ १ ॥ आ पद्धरी इन्द्र॒ पित्र॑ता॒ बेरा ते॒ वने॑ जरि॒ता वा॒ाहोघा॑त् । येना॑विर्यततो अ॒मित्र॒ान् पुर॑ ह॒ष्णास पुरुहूत पूर्वीः ॥ २ ॥ था । यत् । इ॒री॒ इति॑ | इ॒न्द्र॒ ॥ विमि॑ता | वै | आ | ते॒ | वज्र॑म् ॥ जरि॒ता । चाहो 1 धा॒ाद । येन॑ । अ॒नि॒र्य॑तस्तो॒ इत्य॑विइय॑तऽ । अ॒न्। पु॒रु॒ऽहुत॒। पू॒र्वी, ॥ २ ॥ स्वन्द० वा यत् यदिति भ्य ययेन नपुंसकता। यदच हरां प्रति दे इन्द्र || की विठा विविधक्रमणी आमंदिकर्मणः विदव ज्ञानास्पद रूपन् । हो योषनुमानसि बेल्सि' बेत्यर्थं ॥ यस्य च* व नत्रम् उरिता खोवा बाड़ा बाहुसम्पन्धादावर नोच्य हस्तयो श्री वान् आघते स्तुतिमिच स्वोठा शसुवधायें दस्वाम्म माय वोत्यर्थं | अयश मित्रमेत्र कास्य इतितु दोशन्स्याएँ । त्यस्याइर्तव्यम् । यहा रथ हरी योस्तु प्रत्यासिदा व वज्र वाहस्वयो राम दुवि । तेन वज्रेण कि फिपये उच्यत | बेन ६ अविर्यवक्रतो । हयंति कान्तिकर्मा (द मि २६ । अविगठी दयंत्र कामो यस्य सोवियत कामवान् । ऋतुरिति ज्ञान' भवित ऋतुर्यस्य सोऽवित वि कामयमानचित्त इत्यये । अथवा 'यो प्रेणादम' (या ७,१७) अप्सनीय प्रशार्मास्य सोऽबिहमंठऋतु, तस्य सम्बाधन हे विदयो अभियान पुर. नगराशि पान रामदये। हननविषयमण्यम्ण सहसरत पूर्व स्तुवादी विशेषणम्। रिवन र ॥ २ ॥ 9.1.म्पले मि २-२ नाति विक्ष 4.***. ६ 13.. १३ ● यात्रि. ८-८९.... ३. कम्पनको. 8.