पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू६३, मं ३ ] प्रथमे मण्डलम् ४७६ वेङ्कट० यदा इन्द्र! विधिकर्माणावश्यौ रथे" योजयसि, तद्नातरमेव आधावि हव बाह्रोः स्तोता च स्तुत्या येन बज्रेण भदाधितकर्मन्! अमिवान् तरपुरश्च बह्वीः प्रेरयसि पुरुहूनी ॥ २ ॥ मुद्गल० हे इन्द्र ! त्वम् यत् यदा विव्रता विविधकमणी हरी त्वदीयाधी आ बेः रथे आगमयसि । स्थे योजयसीत्यर्थः । तदानीम् ते तब बाह्रोः इस्तयोः जरिता स्तोता वन्त्रम् आ धात् स्तोत्रेण स्थापयति । 'स्वोत्रा स्तुते प्रयत्नमन्तरण यनं त्यस्ते दृश्यत इत्यर्थः । द्वे अतिक्रतो । प्रैप्सितकर्मन् ! इन्द्र! अमितान शत्रून् येन वज्रेण इष्णासि अभिगच्छसि । हे पुरुहूता पुरभिर्य- जमानैराहूच ! त्वम् पूर्वोः बहीः पुरः असुरपुराणि भेनुमभिगच्छसत्वर्थः ॥ ३ ॥ स्व॑ स॒त्य इ॑न्द्र घृ॒ष्णुरे॒वान् स्वसृ॑भुक्षा नर्य॒स्त्वं पाहू । त्रं शुष्ण जने॑ वृक्ष आण यूने॒ कुत्सा॑य द्यु॒मते॒ सचा॑हन् ॥ ३ ॥ । त्वम् । स॒त्यः । इ॒न्द्र॒ ॥ धृ॒ष्णुः । ए॒तान् | त्रम् | ऋ॒भुक्षाः | नये॑ः । त्वम् । पाट्। त्यग्।शु॒प्ण॑म्। वृ॒जने॑ । पृ॒क्षै । आ॒णौ । यूने॑ । कुत्सा॑य । इ॒ऽमते॑ । सचा॑ । अ॒ह॒न् ॥ ३ ॥ स्कन्द्र० सम् सत्यः अविसंवादी है इन्द्र धृणु धर्मथिता च साधु. चाभिभवितेत्यर्थः । क्वान्। एतान् शत्रून् । त्वम् ऋभुक्षाः महान् | नये: नरंदु साधुः नरेभ्यो या नराणां चानुमद्दपर इत्यर्थः । त्वम् एव पाट् असुराभिभवनशीलः त्वम् एव शुष्णम् नामासुरम् युजने अग्भिः ( ? ) वर्तनीये | बडनाम वा पूजनशब्दः ( तु. निघे २९) सामर्थ्याच्चायान्तर्णतमत्वर्थः । पू शूरै सम्पर्यनीये आणौ | समामनामैवद (तु. निष २,१७ ) । सामे यूने उत्साय शुमते वाद्यै एताश्चतुर्थ्य: यूनदच दोसिमतश्च दुस्सनाम्न ऋरय सचा सद् इत्सेनेज मरुद्धिवां अन् इतवानसि ॥ ३ ॥ चेङ्कट त्वम् सत्यकर्मा इन्द्र | धर्षयसि पुतानमिप्रान् | त्वम् महान् मृतिः । त्वम् सहसे सपलान् । स्वम् गुष्यासु" शत्रूणां छेड़" इतरेतरसम्पर्धेने युद्धे यूने गुत्साम दीप्ति सहायभूतः हवशनसि ॥ ३ ॥ मुगल० हे इन्द्र लम् सत्यः सत्नु भवः । सर्वोत्कृष्ट इत्यर्थः । एतान्, शत्रून् अभिगतः सन् धूयुः ते धर्मपिता तिरस्कर्ता । किन त्वम् अनुयाः ऋभूणामधिपतिः, नयेः नेतृभ्यो दिखः । तथा त्वम् पाट् शत्रूणामभिभविता, इन्तेरपर्थः । किस जनेश हायादीनि चीणि सङ्क्राममामानि | भय पूर्व विशेषणे | पूजने वन्यु समादि वीराः पुरुषाः यन्यन्ते हिंस्यन्ते वृक्षे सम्पनी प्राप्तम्ये एवंधेि आणी समान दीसिम यूने गाय सायराना स्वं सहाय भूत्वा पुग्णम् शोषयितारम् एतरसंशमसुरम् अन् अधीः ॥ ३ ॥ १२. नामित कि ३३. सोः मू. ४. स ७. नाथि ८ मुरा९.भ. 1. दिवम् म. १२.१३.मू... मेर 1. नमामि गूको. ५. कम्. क्र. ६. वाखो भ