पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [अ १, ३५, ३५. सङ्घ इबिर्लक्षणनाचन बाइविरपि दुयमित्यर्थः । एवम् वा हरिभ्याम् सुपेशसम्मुरूपन वाजम् भन्नम्। आ भर आदर नः अस्मदर्यम् प्रातः इत्ययं तु पाइः प्रत्यक्षकृतत्वाद भिवं वायम् उच्चार्यश्च ॥ ९ ॥ ४८० — चेट० अकारि ते इन्द्र | गोवमैः । तदेवाह ब्रह्माणि शस्त्राणि उक्तानि नमस्कारेण तत्र सह असान्याम्। ‘आ यदरी इन्द्र वित्रता' ( न १,६३,३ ) इत्यश्वयोः स्तुतिः। सुरूपमश्चम, आ भर अस्मभ्यमिति ॥ ९ ॥ मुनल० हे इन्द्र! ते तत्र गोतनेभिः गन्तृतमैरेवत्संज्ञऋषिभिः अकारि सोत्रं कृतमित्यर्थः। एवदेव स्पष्टोति-~-ब्रह्माणि मन्त्रनावानि नमसा इविलक्षणेनामेन सह हरिभ्याम् अश्वाभ्यां युक्ताप नुभ्यम् आ रचा नाभिमुल्येन उकानि स त्वम् भुपेशसम् बहुविधरूपयुक्तम् वाम् अन्नम् नः अस्मभ्यम् आ भर आहर आदेहीदि यात्रत् । धियावमुः धिमा बुद्ध्या प्राप्तधन इन्द्रः प्रातःकाले अस्मवृक्षणार्थम् जगत्यात् आगच्छतु ॥ ९ ॥ → इति प्रथमाष्टके पचमाध्याये पञ्चमो वर्गः ॥ [ ६४ ] वृष्ण॒ शची॑य॒ सुम॑खाय वे॒धसे॒ नोष॑ः सुवृ॒क्ति य भ॑रा म॒रुद्भवः॑ । अ॒पो न धीरो॒ मन॑सा सु॒हस्स्यो॒ गिर॒रः॒ सम॑ञ्जे वि॒दथे॑ष्वा॒भुव॑ः ॥ १ ॥ नृथ्णे॑ । शची॑य । सु॒ऽम॑खा॒ाप । वे॒धये॑ । नोध॑ः । सु॒ऽवृतिम् । प्र भर॒ । म॒रुत्ऽभ्य॑ । अ॒पः । न 1 धीरैः । मन॑सा । सु॒ऽव॒स्य॑ः । गिर॑ः । सम् ॥ अ॒ने॒ वि॒दये॑षु ॥ आ॒ऽस॒वः॑ः ॥ १ ॥ 1 1 स्कन्द० मास्तम् सुजम् । महदेश्वमिदं सूकम् | दृष्ण इत्यादि गणापेक्षमेकवचनम् । कपित्रे गणाप वडापाहिन गुमसाय सुमशाद बेधने प्राज्ञाय हे नोधः । आत्मनः एवायं शरीरात्मनः चैपः। द्वे मत्रीपशरौशरमन् ! मुवम् प्र भर प्रहर' । उच्चारयेत्यर्थः । माङ्कषः षष्टार्थे चतुर्थेषा। तच्छुतेदाम्याहाः मस्तांगणा । अपा युद्धोधी मराजमदिवायें दृष्टव्यः । एकजना स्थान बहुवचनम् । मारवाय समुदाय अहमप्यन्तरात्मा अन यथा इन्द्रो दृष्टिलक्षण नकचरत् । धरावामनदा सद्गृहस्पः मुवर्णाद्वहस्त्रवान् मुहस्त्यः गिरः सम् अत्रे मतिः व्यक्त्यर्थः । समनिध्यनज वियेषु यंणु । आभुवः अपमिति महामंठत् महती अहमन्तरात्मा मस्त्रणलामद मनसा मह' स्तुवीरभिग्यनम्ति त्वं नु नोभः ! शरीरारमन्! था उचारपत्यर्थः इत्यर्थः । येङ्कट० बर्वित्र साहलाव सर्वाग सुधाय 'नमुन्यम्' (८६१,१७१) इধि न दृएन्) अविवा जिभ ५. मास्ति म. १. नाशिम. र. मतमेखि निं० २. नाति ह ६. म. ●मुदसम