पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लू ६४, म ५ ] प्रथम मण्डलम् स्कन्द० चिनैरञ्जिभि अजिता रखमाय आभरणविशेष । विविधैरजिभि शोभार्थमित्यर्थ । व्यञ्ञ्जते अजिस्सामर्थ्यादिव भूपाया द्रष्टव्य विविध मित्यर्थ । बक्ष ग्रु रुकमान अधि वक्षो हृदयप्रदेश | रुक्म आभरणविशेष | अधिशब्द आवनन्ति । गृक्षतिरपि उपरिभावे । हृदयप्रदशाना घोपरि रक्मान् येतिर मतविरत्र बम्घने द्रष्टव्य, शुभे शोभार्थम् । असपु व एषाम् व्यवस्थिता नि मिमृक्षु निशब्द झकर्षे 'प्रयज्यवो मरुतो भ्राजदूऋय ( ( ऋ५०५५,१) इत्येवमादिषु ऋोना भाजितृत्वदर्शनाद् आज नार्थ | सुनु आजन्ते । शोभन्त इत्यर्थ । के उच्यते । ऋष्टय ' असेषु व ऋष्टय' ( ऋ ५,५४,११ ) इत्यादिर्शनातू तोरणा शक्कयो वा ऋष्टय उच्यन्ते । साकम् जसिरे सह च ते जाता । न च केवला । कि तहि स्वधया अन्नेन सद दिव सकाशात नर मनुष्याकारी ॥ ४ ॥ । वेङ्कट० नानारूपै आमरणे शोभायैमानि यन्ति शोभार्थम् । असेषु च एषाम् प्रादुर्भवन्ति वलेन दिव नतार ॥ ४ ॥ ४८३ वपुषे रूपाय | भूपयन्त्यास्मान • अलङ्कुर्वन्ति । वक्षगु शैक्मान् कवचान् अधियात निपक्ता भवन्ति ॠण्य आयुधविशेषा | सद मुद्गल० वपुये रूपाय शोभार्थ मस्त चिनै नानाविधै अअिभि रूपाभिष्यञ्जन समर्थैराभरणे स्वशरीराणि व्यञ्जते व्यक्त कुर्वन्ति । अङ्कुर्वन्तीत्यर्थ । वक्ष सु भुजान्तरेषु इमान् रोचमा नान् हारान् अघि योतरे उपरि चक्रिरे । किमर्थम् । शुभे शोभार्थम् । अपि च एषाम् मरुताम् असेषु ऋय आयुधानिनि मिमृधु निस्सृष्टा स्थिता बभूवु । तैरायुधै सहिता नर नेताशे भस्त दिन अन्तरिक्षात् स्वच्या स्वकीयेन घऐन साकम् सह शेरै प्रादुर्बभूवु ॥ ४ ॥ ज्ञान॒कृतो धुन॑यो रशाद॑सो चावा॑न् वि॒द्युत॒स्तर्वपीभरकत । इ॒हन्त्यूध॑दि॒व्यानि॒ घृ॒त॑यो॒ भूमि॑ पि॒न्वन्ति॒ पय॑स॒ परि॑ज्रयः ॥ ५ ॥ ईशा॑न॒ऽकृत॑ । धुनय । रि॒श्व॑स | वातान् | नि॒युतं | तवि॑षीभि । अ॒ऋ॒त । इ॒हन्त । ऊधे॑ । दि॒व्यानि॑ । धूत॑य । भूमि॑म् पि॒न्व॒न्ति॒ पय॑सा । परि॑िज्रय ॥ ५ ॥ स्वन्द्० ईशानकृत स्तोतॄणामीश्वराणा कर्तार धुनम कम्पयितार शत्रूणाम् रशादस रिशति हिंसार्थ । असु क्षपणे | दिसितु क्षेहार | प्रविहिंसिवाह इत्यर्थ | वातान् विद्युत च तावप्रोभि अकुर्वन्ति कृत्वा च दुइतिरूप उधस्सादृश्यात कधशशब्देन मघ इहोच्यते । मक्षारयन्ति मेघम् दिब्यान अस्थम्तोत्कृष्टान्युदकानि भूतय • धूनविहारो मेघस्य | दुरध्वा च भूमिम् पिन्बन्ति पिकि सचने | सिचन्ति पयसा दृष्टिलक्षणनोदकेन परिजय अजेर्गत्यर्थस्यद् रूपम् । सर्वतोगामिन ॥ ४ ॥ बेङ्कट स्वोहून इशिहून कुर्वाणा कम्पयितार रिशादस वातान् विद्युत व वर्षाथ बलै कुर्वन्ति । दुति म दिव्यानि उकानि कम्पवितार । भूमिम, शोषधी दुइम्ति उद्केन परियो गम्वार ॥ ५ ॥ ५ पिचा वि अलप ६१ स्वमान्यपि , लमानधि कु र निमुक्षति भ ३० को ४ मनार्थ विरप ६ नास्ति मै ७ नेपा