पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद सभाप्ये [अ १, अ ०,४६, मुद्गल० ईशानकृतः स्वोदारमीशानं धनाधिपतिं कुर्वाणाः धुनय मैना' कम्पवितारः रिञ्वादसः हिंसकानामचारः | एर्वभूता मस्तः तविषीभिः आत्मीयैः वातान पुरोवावादीन, विद्युतः विद्योद- मानालडितदुच अनत कुर्बन्ति 1 कृत्वा च परिञयः परितो गन्वारः धूतबः कम्पथितारों मध्वः दिव्यानि दिदि भवानि उपः अधःस्थानीयानि अभ्राणि दुहन्ति रिकुर्वन्त्रि जन्दरहिवानि कुस्तीत्यर्थः । तदनन्तरम् भूमिम् पयसा मेघागिनोदकेन पिन्वन्ति सिद्धन्ति ॥ ५ ॥ कृति प्रथमाष्टकं पञ्चमाध्याये पहो वर्गः ॥ YCY 1 पिन्व॑न्त्य॒पो म॒रुत॑ सु॒दान॑व॒ पयो॑ घृ॒तव॑द् वि॒दथे॑ष्वा॒भुवः॑ । “अत्यं॒ न मि॒हे वि न॑पन्ति वा॒ाजिन॒मुत्से दुहन्ति स्त॒नय॑न्त॒मवि॑तम् ॥ ॥ पिन्द्र॑न्ति। अ॒पः। म॒रुत॑ः। सु॒ऽदान॑वः । पर्यः। घृ॒तऽव॑त् । वि॒दथे॑षु । आ॒ऽभुवः॑ः अत्य॑ग् । न । मि॒है। त्रि । न॒य॒न्ति॒ । वा॒जिन॑म् उत्स॑म् । दु॒ह॒न्ति॒ । स्त॒नय॑न्तम् । अक्षितम् ॥ ६ ॥ स्कन्द० पिन्वन्ति पिन्चविरह सामन्यांत क्षरणार्थः न सेचनार्थः क्षारयन्ति वृष्टिलक्षणा. अपः मदनः । न चात्र पूत्र केवळाः । किं वाई । पयः भूत की च घृठसंयुक्तं वर्षयन्ति । वृष्टिद्वारेणैव गाः प्रभूवक्षीराः कुर्वन्तीत्यर्थः । विदथेषु यज्ञनामैवत (इ. निघ २,१७) १ इह तरसम्वदेषु देदोपुरै । येषु यज्ञाः क्रियन्त्रे वैश्वित्यर्थः । आभुवः मद्दान्तः । किञ्च अयम्न मिळू ‘अत्य ( निघ १,१४ ) इटि अश्वनाम निह सेचने । यथा 'कश्चिद सेचनाय' इतश्चेतच नयेत्र वङ्गत् त्रि नयन्ति विविधमितश्चेवश्च नयन्ति। कोदशम् । वाजिनम् बाज इस्पपठितमपि बनाम | बेगयञ्चनं था। उपमानमूतख श्वात्य निर्दोषणम् | बलवन्तं वैगयन्त्रं वाऽश्वमिय' । अधदा' 'यात्र ( निष २,७) इत्पन्ननाम् । इदं च तत्कारणावादृष्टिलक्षणे उदके प्रवृत्तम् । वक्ष्यमाणमैत्र विशेषण वृष्टशुदकतन्त्रम् | उत्सम् उरसाट्रोन मेघवचन । ‘अदरुसम्' (ऋ ५, १२, १ ) इति यथा | मेव विनोष दन्ति क्षारयन्ति स्वनयन्तम् गर्जेन्वम् अनितम् अक्षीणम् । प्रभूतांदूक मित्यर्थः । अथवा भक्षितमहंसिपूर्वमन्येन केनचित् ॥ ६ ॥ बेङ्कट॰ पिन्वन्ति" ढङ्गक्रानि मस्तः सुदाना उद्रकम् क्षरणशत् यज्ञेषुलभवन्त। भान्तरिक्षाद्म्य. हुद्दम्ति वर्षोदकमिटि। 'धुतेन नो घृतानः पुनातु' (ऋ १०, १७, १० ) इवि मन्तः । अध इव दलिनम् कमी मंचनाथ मेघम् शिक्षयन्ति । दुहृन्ति स्तनयन्तम् भक्षीणन् उत्सा मेवम्" ॥ ६ ॥ मुगल सुदानवः शोमनद्रानाः महतः पयः क्षीरवत् सारवतीः अ: विन्दन्ति सिद्धन्ति । आ ऋविजः । ते निवन्यथा घृत सिमरतोऽपि वृद्धिं कुर्वन्टीक आहेतुमाह | अयम् न मया सादिनो नियन्त्रि सुदाम ६.१. द. ७. माननिय ८ मिति. 1. मन्ना मूको. २. कमिवारः का. ३. रहिट मूको, ४. नास्ति मूको. ५. ना. ९. भ. 1 वा.. पिन्डिसि. १२.दा. १३.१४. नातिथि पं. १५. ि