पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४८ ऋग्वद सभाप्ये [ अ १, अ५, ७ इघुम् द घर धारयन्ति । गभस्त्यो बाहुनामैटल (तु निघ २४ ) तत्सम्बन्धात्विह इस्वषो प्रयुक्तम्'। सात्मीययाईस्तयो । अनन्तगुष्मा बहुवला । हपखादय वपितुमधस्य साहितार अथवा स्वादिदाद इस कवचस्य वचन, कटारिकाकारायुधविशेषवचनों वा । कृत एतत् । असेषु व ऋष्टय पल्लु खादय (ऋऋ ५५४,११), 'लप गण तयस राादिहस्तम्' (ऋ५,५८, २, ) इत्यादिषु दर्शनाद पे खायो या ते ग्रुपखान्य नर मनुष्याकारा ।। १० ।। ५ वेङ्कट सर्वज्ञामा धर्म समानस्थाना महतोऽपि पर्वतादीनू भात्मवले सम्मिश्रयन्त क्षप्तार इपुम् हस्तयो धारयन्ति अनन्तवला वर्षणशीलखादिनानायुधयुक्ता भेतार || १० || मुगल० विश्ववदस सर्वज्ञा रायाभ धनै समोक्न समान निवासा समवेता वा । धनाधिपतय इत्य | तविपाभि बलै साम्मटास सम्मिश्रा | सयुक्का इत्यर्थ वरप्शिन महाव अस्तार पूर्ण निरसिया अन तनुफा अनवष्टिवल उपाय वृपा इन्द्र खादिसायुधस्थानीयोग वा मरत गमरत्यो याहो गुम्दागर श्रृण निरसनार्थ धनु पादिकम् आयुध धारयन्ति ॥ १० ॥ इति प्रथमाष्टके पञ्चमाध्याय सहमा वर्ग ॥ हर॒ण्यये॑भिः प॒तिभिः॑ पयो॒वृध॒ उज्जनन्त जप॒ न परि॑तान् । म॒खा ज॒यास॑॰ स्व॒सृतो॑ अ॒व॒च्युतो॑ दुध॒कृतो॑ म॒रुतो आज॑दृष्टयः ॥ ११ ॥ द्वि॒र॒ण्यये॑भिः॑ । पत्रि॒ऽभि॑ । पय॒ ऽवृध । उत् । जि॒घ्प्र॒त॒ । आ॒ऽप॒थ्ये॑ । न । पत्र॒तान् । म॒खा । अ॒यास॑ । स्व॒ऽकृ॒त॑ । घृ॒च्युते | दुधकृत | मरुत | आर्जन्ऽऋष्टय ॥ ११ ॥ ● स्सन्द० हिरण्ययान शावमि पवो रघनमिरच्यत हिरण्मयीमि रथचक्रधाराभि प्रयोग उप वर्धविवारा उन्जिन्द ऊर्ध्वायाम् । प्रदर्शनार्थं चोर्ध्वतोपाडानम्। ऊर्ध्वमर्धास्तपैक् व मन्ति । कथम्। श्राध्य न 'आपथनो विरथयो तस्वथा अनुपया (ऋ५,५०, १० ) इडि प्रयोगदशनातू आपथमा मरत उध्यन्ते । वर्षा स्वभूता आपथ्य अथवा अविद्यमाना नियः पन्था पस्मिन् तदुपयम्॥ सन्तरिक्षम् । तत्र भया भापथ्य का पता ने बुष्टिलक्षणा आप । यथा" दृष्टिदक्षणा आपण धादिभारन व्यवस्थिता कुलादीनि मन्ति तदित्य कि उध्यत | पवतान् मघनामेतत् ( तू निघ १,१०)। मघामुपरिमाणा पक्रधाराभिः मेघान् भिन्दवोरयथ । श्यादाप्रोऽपि यदयवि-उत पव्यान भिन्दम्याञराः' ( ऋ५५२,१) इति 1 कोसाध्यक्ष मा अपरिवमपि महामं प्रष्टयम् । महास्य अथवा मा वि यज्ञनामैहतू" मध्ययक्ष प्रन्ति । "अतिक्रमण | वीति मम्मा दृष्टि पर अयायः गमनशीला स्वगत सर्व स्वामित्र 1 २ बड़ा ध यी मुका लागि मूड़ा ८ का ११ मानिस १३३१० ४टियम् मूका ९15कम् मूडो किमि ३४१४ स