पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ मे १४ ] प्रथमे मण्डलम् A च॒कृ॒त्य॑म् । म॒रु॒न॒ः । पृ॒ऽव॒ । दु॒स्तर॑म् । यु॒ऽमन्त॑म् । शुष्म॑म् | म॒घव॑त॒ऽसु । ध॒च॒न॒ । ध॒न॒ऽस्पृत॑म् । उ॒क्थ्य॑म् । वि॒श्वच॑र्पणम् । लो॒कम् । पुष्येम॒ । तन॑यम् । श॒तम् । हिना॑ः ॥ १४ ॥ स्कन्द० चर्ऋत्यम् कृन्वतिर्बंधकर्मा (तु. निष २, १९ ) । अत्यर्थ शत्रूण हन्तु हे महतः । इत्यु सङ्ग्रामेषु दुधरम् अवतिरतीति वध कर्मसु पाटात् तिरतिर्वधार्थ:' (तु निघ २,१९ ) | शत्रुभिः दुईणम् । मन्तम् दीसिम शुष्मम् बलम् मघवत्सु धनवत्सु सासु धत्तन स्थापयत | पूर्वमस्मभ्यं धनं दत, ततो धनवद्भ्यः सद्यो बलमित्यर्थः । किञ्च धनस्तृतम् स्पृ प्रीतिपालनयोः । धनेन प्रीयमाण धनस्य चा पालयितारम् | उक्थ्यम् प्रशस्यम् । विश्वचर्षणि सर्वस्य विद्रटारम भरोषस्य यज्ञस्य ज्ञावारमित्यर्थः व तोकम् पुत्रम् | पुष्पेम देवादिकः पुषिः वृद्धयर्थत्वाकर्मक, लैमादिकस्तु वर्धनात्यात सकर्मकः । इह तु तोकं कर्म श्रुतम् । भतोऽयं व्यत्ययेन कैयादिकस्य पुपेः श्यन् ३४व्य | युष्मत्प्रसादेन पुष्णीयाम तनयम् पौत्रन्च | अथवा पुण्येमेति देवादिकस्य पुपेः रूपम् । धनस्टृतमित्यादिद्वितीया तृतीयायें | धनस्पृढत्यादिगुणेन तोकेन तनयेन च वर्धिषीमहीत्यर्थः । कियन्तं कालम् | उच्यते । शतम् हिमाः शतवर्षम् ॥ १४ ॥ चेङ्कट० पौन पुन्येन कर्तव्यम् महतः सङ्ग्रामेषु तरितुमवाक्यं दीलिमद् बलं हविष्मत्सु निधत्तु । धनानो स्प्रटारं प्रशस्वं सर्वेस द्रष्टा पुत्रं सत्पुत्रं च पोपयेम' लभेमहि शतम् हिमा जीवन्तः ॥ १४ ॥ · ४६१ मुद्गल० हे मरुतः! मघवत्स हविर्लक्षणधनयुक्तेषु यजमानेषु पुत्रम् धत्तन स्थापयत्त, दुत्तेति यावत् । पुत्रम् | चयम् कार्येषु पुनःपुनः पुरस्कर्तव्यम् । सर्वकर्मकुशलमित्यर्थः । पृत्यु समानेषु दुष्टरम् दुःखेन सरितव्यम् । अजेयमित्यर्थः । द्युमन्तम् दीप्तिमन्चम् शुध्मम् शत्रूणां शोपक्रम् धनस्कृतम् धनानां स्पष्टारम् उक्थ्यम् उक्थं स्तोत्रं उदईम् प्रास्यमित्यर्थः । विश्वमणिम् विशेषेण द्रष्टा सर्वेक्षम् । एवँबिधम्, तोक्म् पुनम् तनयम् पौवञ्च शतम् हिमाः हेमन्वपकक्षितान् शव संवासरान् जीवन्तः सन्त पुष्येम पोषयेम ॥ १४ ॥ नू ष्ट॒रं म॑रुतो वी॒रव॑न्त॒मृषा॑ र॒यिम॒स्मासु॑ धत्त । सह॒स्रिणँ शतिने॑ शूश॒वांस प्रा॒ातर्मुक्षू पि॒याव॑सु॒र्जगम्यात् ।। १५ ।। नु 1 स्थिरम् | मरुतः | वीरऽये॑न्तम् ऋ॒सह॑म् | र॒यिम् | अ॒स्मासु॑ । ध॒त्त॒ | स॒ह॒स्रिण॑म् । श॒तिन॑म् । शू॒ग्नु॒ऽत्रास॑म् ॥ प्र॒तः । स॒क्षु । धि॒याऽन॑षु॒ः । ज॒न॒म्य॒ात् ॥ १५ ॥ इकन्द० चिमं द्दे मरुतः | नौरवन्तम् पुत्रैः पत्रिश्च युक्तम् ऋतौपाहम्॥ गन्तव्यत्वात् ॠण्यः दाव इद्दोच्यन्ते । वेपामभिभवितारम् रबिम् अस्सामु भात सहक्षिणम्, चतिनम् "सइन्तसंख्याकं शतसंख्याकं च। अत्यन्तरद्धित्यर्थः । शूशुवोसम् श्वयतिः बृद्धयर्थः । प्रबर्धमानम् । प्रातः मक्षू इत्ययं तु पावः प्रत्यक्षकृतत्वात् भिन्चे बाक्यम् उक्तार्थव गणापेक्षं चाकवचनं द्रष्टव्यम् ॥ १५ ॥ 3. अवतर मुको. १. व मूको. ३. नास्ति कु. दि. शेषस्य दृढस्य व अ ५. नास्थि भ. ८. शवाम् वि. ९.९. नास्ति विक्ष ६. धनभि उपे ७'सर्वस्य १०. हिमा. उतवर्ष वि . १३. नास्ति . २.भ.