पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६५, सं ४ ] प्रथमं मण्डलम् ४१३ चेङ्कट० पराशरः शाक्त्यः । द्विपदा विंशत्यक्षरा | प्रायेण द्वयोर्द्वयोरैकार्थ्यं दृश्यते । 'अप्रैरनयो ज्यायांसो आतर आसन्, ते देवेन्यो हव्यं वहन्तः प्रामोगन्द, सोऽग्निरविभेदित्थं नाव स्य क्षार्तिमारिष्यतीति । स निलायत । सोऽपः प्राविंशत् । तं देवताः' प्रैपमैच्छन्' ( ते २, ३, ५,१ ) इति ब्राह्मणम् । तत्रेदमुच्यते पशुना इच स्तेनं गुहायां गच्छन्तम् अन्नमात्मना संयुन्जानं संयुक्तञ्च भवम् वहन्तम् समादाय गच्छन्तं मयाः माशाः पदैः अन्वगच्छन्, उपासीदंश्च त्वाम् विश्वे देवाः || १ ||३| 4 - मुद्गल० द्वादशेऽनुवाके नव सूतानि तय 'पश्वा' इत्यादीनि पट् स्तानि द्वैपदानि । तेष्वध्ययनसमये हे द्वे ऋचतुष्पदामेकाचं कृत्वा समाम्नायते । भयुक्संख्यासु तु याऽन्त्याऽतिरिच्यते सा सथैवासायते । प्रायेणार्थोऽपि द्वयोर्द्विपदयोरेक एव प्रयोगे तु धाः पृथक् शंसनीयाः उत्र 'पश्वा' इति दशर्ष प्रथमं सूकम् । शक्तिपुत्रः पराशर ऋषिः। द्विपदा बिराद् छन्दः । 'विंशतिका द्विपदा विराजः' ( अ १, १२, ८ ) इति तल्लक्षणम् | अग्निदेवता || । धीराः मेधाविनो देवाः सजोषाः समानप्रीतयः सन्तः हे अग्ने ! त्वाम् पदैः मार्गे: पादकृतैर्लान्नैः अनुग्मन् अन्वगमन् । कोदशम् । पश्वा अपहृतेन पशुना सह वर्तमानम् सायुम् न यथा स्तेनः परकीयं पश्चादिधनमपहृत्य दुष्प्रवेशे गिरिंगहरे बर्तते तद्वत् गुहा चतन्तम् अग्रूपाय गुहार्या गच्छन्तं वर्तमानम् | चवतिर्गतिकर्मा ( तु. निघ २,१४ ) । तथा नमः युजानम् हषिर्लक्षणमश्रमात्मना संयुजानम् नमः महन्तम् देवेभ्यः प्रतं हविर्वहन्तम् | यजना. यजनीयाः विश्वे सर्वे देवा हे अमे] त्वा त्वाम् उप सीदन् समीपं प्राप्नुवन, दरित्यर्थः ॥ १ ॥३॥ ऋ॒तस्य॑ दे॒वा अनु॑ ऋ॒ता गुर्भुव॒त् परि॑ष्टि॒द्याँर्न भूम॑ । वर्ध॑न्ति॒मप॑ प॒न्वा सुभि॑श्वि॑िमृ॒तस्य॒ योनि॒ गर्भे सु॒जा॑तम् ॥३॥४॥ ऋ॒तस्य॑ ॥ दे॒वाः । अनु॑॑ ॥ ऋ॒ता ॥ गुः । भुव॑त् । परिधिः । द्यौः । न । भूम॑ । वर्ध॑न्ति । इ॒म् । आप॑ः । प॒न्वा । सु॒ऽचिश्चिम । ऋ॒तस्य॑ । यो । गर्भे | सुज्जतम् ॥३॥१४॥ स्फन्त्र० ऋतस्य गतस्याप्तेरसु देवाः यमप्रभृतयः अनु बता युः गमनाख्यानि कर्मण्यनुगतवन्तः । संतोयतो निर्गतस्ततोऽनुगतवन्त इत्यर्थः । भुदत् परिष्टिः मष्टस्य चानेरभवत् पर्येपणा किती । उच्यते । चौ. न भूम विस्तीर्ण पर्यायोऽन्न भूमशब्दः, न बहुवचनः । भूतजातवचनो वा । चौरिव विस्तीर्णा सर्वस्मिन् जगतीस्यर्थः । वर्धन्ति ईम् भूतेऽ* हद् द्रष्टव्यः । इंसदश्य एनमित्य स्यार्थे | अवर्धपञ्चैनमप्तिम् आपः पन्ना पननोमेन स्तुत्येनामृतरसेन मुशिखिम् श्वयतिवृंदुयर्थः । सुष्टु वृद्धम् । अथवा शिशुशब्दस्येदं रूपम्। सुप्यु निशुं सम्वम्। 'अत्यन्तं क्षीणमित्यर्थः । क प्रदेशे। उच्यते । ऋतस्य योना 'फजम्' ( निघ १,१२ ) इस्युदकनाम उदकस्य योनो गर्ने गर्भस्थानमन गर्भदाब्देनोध्यते । भात्मन एव योनौ पः प्रदेशो गर्भस्थानं उप्रेत्यर्थः । सुजातम् सुण्डु शोभनं वा जातम् ॥ २ ॥ देना विल लप. ५५. नाखि वि. १. कर्व कलस्य डा. २. नाहिरि. १. युभ्यमान जि लपं. ४. युक दि. ७. भूने म. ८. नास्ति १.९ अत्यन्तम भ