पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१४ भग्वदे सभाष्ये [अ१, ५, २९ चेङ्कट अभेदेवा अन्नगच्छन् कर्माणि नितीनस्य | लव कि त्या गच्छतौति उड्डाभन् पारा पर्यषणम् अन्वेषणम् । यौ इब चासीत् मूमिरग्न्यन्वेषणार्थनागदेव चैनमनिं वधयन्ति आप स्वजण सुद्ध बृद्धम् उदकस्य अन्त गर्ने सुटु प्रादुर्भूवमिति ॥३३॥४॥ ● मुगल० रू पयार्थ स्पष्टीक्रियते। देवाः ऋतर गतस्य पलायितस्याने त्रता ब्रतानि कर्मानि गमनावस्थानशयनादिरूपाणि अनु गु अन्वेमगमन् | तदनन्तरम् परिराष्ट परिद सर्वतोऽन्वेषणत् भुवन अभवत् । भूम भूमिरपि अग्ने अम्बेष्टभिर्देवै यौः न स्वर्ग इजाभूत् । इन्द्रादप सर्वे देवा अर्गदपणाय भूलोक माष्ठा इत्यये । आप अब्दवताः ईम् एनम् उदके प्रविष्टम् अग्निन् वर्धन्ति वर्धयन्ति । यथा देवा न पश्यन्ति तथा रक्षावित्यने । कोदशन् । पन्या स्वभ सुधिचिम्सुयु प्रबंधितम् ऋतस्य योना यज्ञस्य कारणभूते उले गर्ने गर्भस्थाने मध्य प्रादुर्भूतम् । पुत्रमप्सु वर्तमानममिं देवेभ्यो मत्स्य मावाचद् धदुनन्वर दयास्तमज्ञासिपुरिति भाय ॥३॥४॥ पुष्टिर्न र॒ण्या भि॒ितिर्न पृथ्वी गिरिर्न भु॒ज्म॒ श्रोद॒ो न शंभु । अत्यो॒ नाज्म॒न्मने॑प्रतक्त॒ः सिन्धुर्न छोः क ई बराते ॥५॥६॥ । पुष्टिं । न । र॒ण्वा । क्षिति । न । पृथ्वी | गरिन | सुज्ने॑ | क्षोद॑ । न । इ॒मऽभु । अस्य । न । अन् । सर्गेऽप्रतक्त 1 सिन्धुं न । क्षोर्द | क । ईन् । बराते॒ ॥५॥६॥ ११ स्कन्० उपमानोपमेयसाधारणगुणत्रचनाना शब्दाना सर्वत्रोपमेयवृत्तित्वदर्शनाए इ पुस्लिोपमेयत्वात्पुटिन रवा इत्यादिषु व्यत्ययेन खोरिद्रनपुसकलिङ्ग। वेत्यर्प रूपम् । धनादिपुष्टिरिव रमणीय प्रीतिकरदनोऽमिति न पृथ्वी 'क्षिति' ( निथ १. १) इवि पृथिवीनाम। दारूणसाप्तरिदमुपमानम्। संतृथिवोद च मृधु ॥ द्रावरूप सन् गर्न पर्वत फलादिनोपभोग्य । क्षोदो न सुध 'क्षोद' ( निघ १, १२) इत्युइकमान उदकमि ददादिना सुखस भागविता । अयन एढे अपि द्वे दावरूपस्यैत्रोपमा अ इव च अनन् गमन सर्गप्रतच सगँशब्दो बेगवचन । तञ्जविर्गविकर्मा | वेगामिद्रावरूप मिधु नसाद सिन्धुड़ी पष्टयें चैपा प्रथमा । सिन्धोरिव चोकम् | क ईम् एवरूप सन्तम् वरात वारयति। न कविचद्वारयितु शोतीत् ॥ ३ ॥ डेङ्कट० ६व्यवादनाद् भीतोऽपय प्राविशद, "वद् दाम्पा" यि पुष्टि हृय बमजोया भूमि ध्रुव किनाणी गिर छव भोगसाधनम्, उदकम् इव सुलभाव" सोऽयम् बन गमन भवति ॥ गमनत्रवृत्" सम्** इस बात यथा सिन्धु कूठाभ्यांवरत सङ्कदिति ॥ ५ ॥ ६ भ 1. बास्ति ४मूलने नि. ९ दर्शन यादव क १३ नाति म १४ 14 ए प २ ५५ अम्वय मे १० १९ कास्य कू १५ रूप अन्वेष ६ पात्र मूको ०७ नास्ति 1111 दि ३ नास्विको १२१२ नाखि १६ इयोसि २० नाडिदि. ३१ २०-१७ र