पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूं ६६, मं १ ] प्रथम मण्डल वतः प्रादुर्भूतः सन् विभुः प्रभुतः संप | दूरेभाः दूरे विनकृष्टदेशेऽपि भाः प्रकाशो यस्य स तथोक्तः । एवंभूतोऽग्निरप्सु श्वसितीति पूर्वेण सम्बन्ध ॥ ९ ॥ १० ॥ इति प्रथमाष्टके पञ्चमाध्याये नवमो वर्गः ॥ [ ६६ ] र॒यिर्न चि॒त्रा छरो न सं॒द्य्गायुर्न प्रा॒णो नित्यो न सुनुः । तक्वा॒ा न भूणि॑िर्वना॑ सिपक्ति॒ि पयो॒ न धे॒नुः शुचि॑वि॒भाव ॥१॥२॥ र॒यः । न । चि॒त्रा | सूर॑ः । न । स॒ग्ऽदृक् । आयु॑ः । न । प्रा॒णः । निः । न | सुनुः । तक। न । भूर्णः । वना॑ । ससक्त । पय॑ः । न । धे॒नुः । शुधैः । वि॒भावा॑ ॥ १ ॥२॥ . स्कन्द० रयिः न चित्रा धनमित्र चित्रः पूजनीयो वाग्निः सूरः न संक् सूर्य इव संघटा संदर्शनीयो वा । आयुः न प्राणः प्राणहेतुस्त्र प्राण उच्यते । भन्नमिव व प्राणहेतुः । जाठरात्मना मिराहारविपरिणामकरत्वाचदायत्तत्वाञ्च प्राणस्य भवति प्राणहेतुः । किन्च नित्यः न सूनुः नित्यशब्दो ध्रुववचन | कृतकाद्यपेक्षया च औरसः पुत्रो नित्य उच्यते । यथौरसः पुत्रोऽभिरपि वदत् । साकाङ्क्षत्वाद्योग्यत्वाच इष्टानां लोकानां प्रापक: सुखो चेति वाक्यदोष अथवा पुरस्तादुपचारत्वेऽपि नशब्दस्य सूनुः इत्येतावन्मानमेव उपमानम् । नित्य इत्येतत्तूपमेयम् । नित्योऽभिः सुदुरिव । यथा त्रैवर्णिकैः पितॄणामनुणत्वाय पुन्नोऽवश्यमुत्पाद्यः, एवं देवानामनुणत्वाया- निरपि अवश्यमाधेय इत्यर्थः । किञ्च तका न भूर्णि: 'तका' (निष ३, २४) इति स्वेननाम | भूर्णिरित्याप अमे रूपं हृवष्यम् न विभर्तेः । यथा अमगशील आटविकरचोरो पनानि सेवते रूपोऽबिनानि सिपक्ति सेचते किन्द पयः न घेतु पव्व्यर्थे था। रवि धेनोः स्वभूतम् शुचिः शुद्धः बिगावा दोप्तिमांश्चाप्ति ॥ 1 ॥ वेट० दावामिन सकेन स्तौति -- रविः इव चिना* इति | सकाशादाह सूर्य व च सर्वे- ईश्यमानः | आयुः इव प्राणनहेतु,' दुग्ध करण्य भोषधय. प्रादुर्भवन्ति । औरस इव पुत्रः । तस्करः इन हहणशीलः | अरण्यानि सेवते । क्षीरम् इव धेनु' | 'शसः पूर्वरूपम् । ज्वलन् दीप्तिमान् ॥ १ ॥ २ ॥ मुगल रविः इति दश छन् । अभिर्देवता ॥ पवम् । अध्ययनतः पञ्चचे द्वितीयं सूक्तम् । पराशर ऋषिः। विराट् अमिः रविः न धनमिव चित्रा चायनीय सूरः न सूर्य इक संहत् सदा सर्वेषां वस्तूनां दर्शयिता आयुः न प्राणः भायुः मुखे सरन् माणः श्वसन् वायुरिव वियतमः । यद्वा यथा प्राणवायुरायुजवनमवस्थापयति एवमभिरपि जाठरणायुषोऽवस्थापयिता | नित्यः न ३ विकः भ. २. श्यन मूको. ३. दवा पिपं. देश वि. v. fans. ५ नाखि वि" अ. ६. प्रादेि ७. नास्ति वि लपं. ८८. इस पूर व उपस पूर्वरूप ज्वलन् वि त्रुटिवम् स नालिब कु. ९९. नाति मे.