पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद सभाप्ये [ अ १, अ५, ११० मयम् दगति एवम विजलितोऽसि अमम अमशन्दोऽन भयवचन । 'यावा अज्ञान पृथिवी अमेघा (ऋ १,६३,१ ) इति यथा | भय ददाति । जनयत्रीत्यर्थ । कस्य । अनिर्देशात् कृत्स्मस्य जगतो रक्षसा वा अस्तु न दिद्युत् इदमपि भयाधानस्यैव द्वितीयमुपमानम्। 'दिद्युत ( निघ २, २० ) इति बज्रनाम | वचनामानि चायुधमान वचनानिनेन्द्रायुधविशेषवचनान्देव ॥ सेना दिद्युत् शक्तिरुध्यते । यथा धास्तुः क्षेपणशीलस्य स्वभूता शक्तिये प्रति क्षिप्यते तस्य भय ददावि तद्वत् । कीडशी या शक्ति । उच्यते । त्वेषप्रतीका प्रतीक दर्शनमुच्यते । दोप्तदर्शना । उअब्बलेत्यर्थ । किञ्च यम ह जात युगपज्जातत्वात् यमोऽजान्निरच्यते । केन' पुन सङ्घाप्तिर्युगपज्जात *। इन्त्रेण कुत एतत् । 'समानो वा जनिता भ्रातरा युव यमाविहेहमावर ' ( ऋ६,५९, २ ) इति दर्शनात या प्रयच्छति स्तोतृभ्य कामानिति यम । दशब्दस्तु विनिग्रहार्थीय एवार्थे । यम सुद जात | यम एव जनित्वम् कर्तर्येस व्यत्ययेन त्व द्रष्टव्य | शनिव्यमाण । पायत्किञ्चित् सर्वमान्यायस्वामिरेत्यर्थ । किञ्च जार क्नौनाम् अति कन्यकानामभि । अग्निसन्निधी व्यूदाना कन्यकाना* कन्यात्व व्यावत्यैते । अत एवमुच्यते --- जार कनोनामिति । पति जनीनाम् जनयन्त्यपत्यानोति जनयो भार्यास्तासा पति । यानवी काचित् श्री सर्वस्या प्रथममति पविर्भवति, पश्चान्मनुष्य तथाहि वक्ष्यति

  • सोम प्रथमो विविदे गन्धर्वो किंवद उत्तर तृतीयो अमिष्ट पतिस्तुरीमस्ते मनुष्यजा' ( १०

८५५४० ) इति । पालथितृवचनो वा पत्रिशब्द । अथवा छनति कान्तिकर्मा (तु निथ २, ६) । कत• नोयत्वात् क्रनय ओघधय इहोच्यन्ते । जनयोऽप्योपधय एव जायमानत्वात् । वासा ऋषीसारमन' फल्पा करुस्त्वात नारोऽभि । पतिश्च स्वामित्वातु पालयितृत्वाहा ॥ ४ ॥ वेङ्कट० सेनैव उद्युक्ता वल्म् दधावि, “अस्तु द्रव श्रायुध R अभिषि जनिष्यमाण । जाविताएँ कन्यकानाम् । “तृतीयो अभिडे पति दीप्तमुसम्म { ४ १०,८५,४० ) इत्यादि नियमो भवति । पालयिता जायानाम् ४ तत्प्रधाना हि" यज्ञरायागेन अवन्ति” (या १०, २१ ) ॥ ७ ॥ ८ ॥ क्षेत्रसम्म मुगल० सृष्टा प्रेरिता सेनैव सामिना सह वर्तमाना नरसहविरियायमग्नि अमम् दाजू भयम निवृर्शनान्तरमुच्यते । पतीका श्रीमुखातुन दिशः इथुरिसा यथा भोषयते तदभिरपि राक्षसादीन् भीषयत इत्यर्थ यात उत्पन्नो भूतसङ्क यथ्व जनितम् जनवितव्यमुत्पत्स्यमान भूळजात सद्भयमपि अशि सर्वेषानामावद्वारा कनीनाम् कन्यकानाम् विवाहसमयेऽसौ लाजाद्रिद्रव्येण होमे सनि ठासा कन्यकाल निवर्तते, भयो जरयितत्युष्यते । ५०० तथा अनौनाम् जायाना कृतविगहानाम् पति भव ॥ ७ ॥ ८ ॥ तं त्र॑श्च॒राथा॑ व॒यं च॑स॒त्पास्तं॒ न गावो॒ो नक्ष॑न्त इ॒द्धम् । सिन्धुर्न श्रोद॒ः प्र नीची॒रि॑नो॒न्न॑न॑न्त॒ गाव॒ः स्वदेश ॥ ९ ॥ १० ॥ 1. नयति थ २. शुभवचनमाशानि श्र ७. कल्पना अ द.३ ख. ६. कु त्रिंभ. ३. चेन फो ८० मान्ति भ भ. १४ानीय युग चु 30 4 ((इ) दानि कामा १६. नास्ति मुझे, ९ सत्मना भ १३ नाशि रि. १२ आदि १३. चार० वि पिता १४ नाशि विभ. १५ माननम् असिभ', पम को