पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०४ ऋग्वदे सभाध्ये [ अ १, अ५, व ११ नम्तम्भ थाम् स्तम्नाति प्रतिबन्धार्थ | दिवन्च' भतिवनावि केन । उच्यत । मन्त्रेभि सबै । होतृत्वादग्नित्यैमंन्त्रै यागाये धर्मे देवता स्तुवन् धर्मावस्थित श्रीनपि लोकान् प्रजापतिरिव धारपतीत्यर्थ । परोऽधेचं प्रत्यक्षकुतत्वाहिश बाक्यम् | हृद्द परन च रोके प्रियाणि पदानि स्थानानि पश्व पशुसशस्य मम नि पाहि नियमेन रक्ष अथवा पत्र इटि होरिन्द्र रूप द्वितीय वचनान्तम् | यानि तव प्रियाणि पदानि तानि पदो अस्मान् रक्षेत्यर्थ । किञ्च विश्वायुः सर्वान्न । गृहीतास्मदीयहविष्क सन्नित्यर्थ । गुहा गुहम्मा रक्षोऽसुरपचनार्थं गूढात् गूढतर गच्छ । अत्यन्वगृढ गच्छेत् ॥ ३ ॥ वेङ्कट० सूर्य इव भूमिम् अन्तरिक्ष धारयति,' द्याम् च रास्तम्भ मन्त्रै सत्यै स्तुपमान | स त्वम् अभ] अस्माक “पशो प्रियाणि पदानि नितरा रक्ष | सर्वान्नस्त्वम् गुहाया अपि गूढ प्रदश गवानसि ॥ ५ ॥ ॥ ६ ॥ मुगल० अन न राजति गच्छतीवि मत्र सूर्य । स इक धाम् भूमिम् दाधार अयमझि प्रकाशन' धारयति । पृथिवीम् अन्तरिक्षन्ध धारयति । याम्फुलोकम् सत्यै कवितायें। मगि मन्त्रै तस्तम्भ स्वम्नाति । यथाऽधो न पचवि उपर्येन विकृति तथा करोतीत्यर्थ । हे अने। विवायु विश्व सर्वमाथुरन यस्य स त्वम् पत्र पक्षो प्रिया प्रियाणि पदानि शोभनतृणोडकोपेतानि स्थानानि नि पाहि निवरा पाल्य का धाक्षीरित्यर्थ वर्हि कुप्र निवसामीति चेत्, छताइ | गुहा गुहाया अपि गुहम् गढ़ा सञ्चारायोग्यस्थानम् गा गच्छ॥ तत्रैव निरस्त्यर्थ ॥ ५ ॥ ॥ ६॥ य ई॑ चि॒केत॒ गुहा भर॑न्त॒मा यः स॒साद॒ धारा॑मृ॒तस्य॑ । पिये चुनन्त्यृ॒ता सप॑न्त॒ आदि नव॑नि॒ प्र व॑वाचास्मै॑ ॥ ७ ॥ ८ ॥ य । इ॒म् । चि॑केत॑ । गुहा॑ । भव॑न्त॒म् | आ ॥ य | स॒साद | धारा॑न् । ऋ॒तस्य॑ । त्रि 1 ये । चृतन्तै । ऋ॒ता । सप॑न्त | आत् । इत् | वसू॑नि । प्र | वाच ॥ अ॒स्मै॒ ॥७॥ ८॥ स्कन्दृ॰ य गणमप्तिम्" चिकत जानाति गुहा भवन्तम् हविगृहीत्वा गृढ भवन्तम् । य व आ ससाद बासीदवि | करोतीत्यर्थं धाराम् हतुतिलक्षणा वाचम् श्रतस्य गतस्य राष्ट्र में | यवि चूतान्त पृषी दिसामन्यनयो । विविध सूफाप्यायादिल क्षणान् स्तुतिमस्थानय कुन्ति क्षता ऋत सत्य "गठवन्तम् अनि सपन्त सपतिरतिकर्मा ( तुनिष ३,१४ ) । स्वन्त बाद इत उभायी पदपूरण बसून प्रवान युष्मका परोक्षम्यापीरुपये | J मेवानि धनानीत्पत्र धरूषण बचीवि ददातीरयर्थ । अस्तै यहुवचनस्य स्थाने इदसैफवचनम् । भ्य सर्वभ्यो निविष्टेभ्य ॥ ४ ॥ बैङ्कट० य एन जानाति गुहायाम् अवतम् । यत्र भा ससार सत्यभूवस्यामे मार्ग मे १ नाति भ २ निवर ३ गच्छन् मूळा ६ नामिमि. ७० युटिवम् जि सपो ३श्य रात्र कु १५१५ सा मि ८ लेन मूको १२ १८यो मूका "} ४ गच्छनियम मूको ५ मुदितम् वि ९ अपितरपार्थ मूका १० १३१३नि सू [१४] [३]रि हरे