पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सु. ६८, मँ ५ ] मुद्गल० हे अग्ने ! ल्वम् मनोः अपत्ये यजमानरूपायां प्रजायाम होता देवानामाङ्काता सन् निषतः निपुण्णः सः चित् नुस पुव त्वम् आसाम् प्रजानाम् रयीणाम् गवादीनां धनानामपि पतिः स्वामी अवस्वाः प्रजाः तनूषु आत्मीयेषु शरीरेषु मिथः संसृष्टमेकीभूवं पुत्ररूपेण परिणतम् रेतः वीर्यम् इच्छन्त पेंच्छन् । रवद्रनुप्रहाद पुनमलभन्छेति यावत् । सन्धपुत्राश्च ताः प्रजाः अमूराः अमूढाः सत्यः स्वैः स्वकीयैः दक्षैः समयैः पुत्रैः सह सम् जानत सम्यगवगच्छन्ति । चिरकालं जीवन्तीत्यर्थः ॥ ७ ॥ ८ ॥ पि॒तुर्न पु॒त्राः क्रतु॑ जुपन्त॒ श्रोष॒न् ये अ॑स्य॒ शासै तु॒रास॑ः । वि राये और्णोद् दुरैः पुरु॒क्षुः पि॒पेश नाकं॑ स्तुभि॒र्दम॑नाः ॥९॥१०॥ ५०९ पि॒तुः । न । पु॒त्राः। क्रतु॑म्। जु॒प॒न्त॒ । श्रोष॑न् । ये | अ॒स्य॒ | शास॑म् | तु॒रास॑ः । वि । रायैः । और्णोत् । दुर॑ः । पुरु॒ऽभुः । पि॒पेश॑ । नाक॑म् | स्तुर्भिः | दर्मूनाः ॥ ९ ॥ १० ॥ [ स्कन्द० यथा पितुः पुत्राः, एवमः ऋतुम् मज्ञानम् जुषन्त सेवन्ते । अनेः स्वभूतां प्रज्ञां प्राप्नुवन्तीत्यर्थः । श्रोपन, शृण्वन्ति ये अस्य शासम् शासनम् । चैऽस्यानुवासने वर्धन्त इत्यर्थः । तुरासः त्वरिवाः । सादरा इत्यर्थः । अथवा तुरासः इति सूतहिंसार्थस्य रूपम् | अग्निप्रसादादेव शत्रूण हिंसितार इत्यर्थः । किञ्च वि राम औत् दुः धनस्य यानि द्वाराणि यैर्वनं मान्यते ठानि तेषां ब्यौणोंत विविध प्रकाशयति उद्घाटयति धनं दवावीत्यर्थः । पुरुभुः शब्दो कीर्तिबचनः | 'कृषि क्षुमन्तं' (२९, ५) इति यथा । बहुकीर्तिरभिः । किच पिभैस पिश अवयवे परितः । इह तु सामर्थ्यात् रूपवत्करणे दृष्टव्यः । रूपवती चकार नाकम् दिवम् स्लृभिः नक्षत्रैः दमूनाः शष्ठः । उपशमात्मक इत्यर्थः । धर्ममूलस्वात् सर्वस्य, धर्मेस्य चाग्निमूलत्वादिदमुच्यते - पिपेश नाकम् इति ॥ ५ ॥ बेङ्कट० "पितुः नं पुत्राः कर्म सजुपन्छ । अधौषन ये अस्य शासनम् वेदे स्वरमाणा. | सोऽयम् धनस्य द्वाराणि विवृणोति यजमानेभ्यः बहुशब्दः । आश्लेषयति दिवम् आच्छादुईविभिः दम मना इति । याज्ञिकस्याग्नेः स्तुतिः ॥ ९ ॥ ३० ॥ मुद्गल० अस्य अग्नेः शासम् शासनम् तुरासः स्वरमाणाः सन्तः ये यजमानाः श्रोन शृण्वन्ति ते सर्वे नानुशिष्ट ऋतुम् कर्म पन्त सेवन्ते । तत्र दृष्टान्तः । पितुः नः पुनः यथा पुत्राः पुरु बहुले बायकाः तनयाः पिसुराशां कुर्वन्ति तद्वत् । पुरुक्षुः क्षु" ( निष २,७ ) इति अब्रनाम | बद्धनः । सोऽग्निरेषां यजमानानाम् दुरः द्वाराणि यशव द्वारभूतानि रायः धनानि वि औद विवृणोति प्रकाशयति वृदावीति यावद | अपि च दमूनाः दमं यज्ञगृहे मनो यस सोऽग्निः नाम् गुलोकम् स्तृभिः नन्त्रैः पिपेश अवयवीचकार । नक्षत्रैयुंमकरोदियर्थः ॥ ९ ॥ 1 ॥ इति प्रथमाष्टके माध्याम द्वादशो वर्गः ॥ 1. तु मूको. २. किंग. कु. ३. उप्र अ. ४ निवेश अ ५५. नास्त्रि fu रुपे. [ इन दि. ६.७ पनानि कुल रुर्प, ८. पुरु मूको.