पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु ६९, ५ ] प्रथमं मण्डतम् I स्कन्द० बेधाः मेधावी अतः हर हर्षमोइनयोः | अमूहः अग्निः विजानन् । किम् सामध्य भक्ततां यजमानानाम् । ऊधः न गोनाम् यथा गवाम् अवयवमूठमूधः पयमादिना स्वादुकामचा करोति सद्भुत पाकेन स्वाग्र स्वादुताम् करोतीवि वाक्यरोपः । कस्य विनाम् अक्षा हचिर्लक्षणानां सर्वेषां चा किञ्च जनेन शेवः जनयितृत्वात् जनः पित्ताऽभिप्रेतः। प्रथमा चैया ससमी । पिते सुनकरोऽझिः सर्वयजमानानाम् आहूर्यः सन्कौटिल्य चश्वरवाज्ज्वारानां कुटिलस्सन् । किञ मध्ये पित्त चेद्या मध्ये निषण्ण रण्वः रमणोयोऽि दुरोण यज्ञगृहे अथवा जनशब्दो लोकवचन | स्वार्थ एप सप्तमी दुरोण इत्येतर सप्तम्यन्त खेद्नुपमानम् । यथा लोके मुखः तदाहूर्यस्सन् बेद्या मध्ये निषण्णः रमणीयोऽसि गृहेऽपि सुख इत्यर्थः ॥ २ ॥ 11 वेङ्कट० विधाता सहप्यन् अमः विज्ञानन्' गवाम् ऊथ इस पयसा अन्नानि च स्वादूकर्ता भरति । साथै य सुकरं मित्रम् साह्नातव्यः सन् मध्ये निषण्णः रमपिता गृहे ॥ ३ ॥ ४ ॥ मुगल० देवाः मेधावी असः वर्परहितः विजानन् कर्तध्याकर्तव्यविभागम् अभिः मोनाम् गनाए, ऊप न गोसम्बन्धि पयसः आप्रयभूत स्थानमिव पितूनाम् अचानाम् खास स्वाइयिता रसविता यथा गोरुधः पय प्रदानेन सर्वाग्यज्ञानि स्वानि करोति तद्वदमिरपि सम्पर्क पाके सर्वांण्यवानि स्वादूनि करोतीत्यर्थः । अपि चैवम्भूतोऽग्निः अनेन शेवः जनपदे लोकसुखकर पुरुष इ मध्ये यज्ञेषु मध्ये आहूर्यः आह्वावव्य सन् दुरोण यज्ञगृहे नियत्त निषण्ण रण्व. रमयिता भवति ॥ १ ॥ ४ ॥ पुत्रो न जातो र॒थ्यो दु॑री॒णे बाजी न तो विशो त्रि तौरीत् । चिो यते॒ नृभिः॒ः सनी॑ळा अ॒ग्नित्वा विश्वा॑न्पश्याः ॥ ५॥ ६॥ पुत्रः। न । जातः । र॒ण्वः ! दुरोणे । य॒जी । न । प्र॒त । विश॑ः । वि । तारी॑त् । विर्श. । यत् । अर्हे । नृऽभि॑िः । सनी॑ळाः | अ॒ग्निः । दे॒व॒त्वा । विश्वा॑ने । अ॒श्वा॒ः ॥५॥६॥ स्कन्द० पुत्रः नं यथा पुत्रो जात: बहुत् रण्वः रमणोय. श्रीविकरोऽशीन दुणे यश | किश बाजी न गया सङ्ग्रामाश्वः समामजमद्वारेण वर्धयति सङ्गत् मीत समग्निः विशः स्त्रोतॄन् यष्टुंभ मनुष्यान् वि तारीत् त्रिपूर्वष्ठरतिः सर्वग्न वृद्ध्यर्थ । विविध वर्धयति । किञ्च विशः देवविशः देयानित्यर्थः । यत् यः यवा वा अहे आह्वयति । नृभिः मनुष्यै ऋत्वि गायैः सनीळाः समानं नीळ स्थानं यासां देवविशां ताः सनीळाः | एकस्वर्गमस्थाना | यच्ढबूञ्जतेस्तस्वब्दोऽध्या हुर्तव्यः स तदा चा अग्निः देवत्वा विश्वानि स्वार्थिकोऽय भादप्रत्ययो १. गाम मूको. २. तु. ४६२ दि. ३-३. नाखि अ. ↑ सुखा कः मुखौ सि. ४. अस्मद्भवता जनयन् नि अ५पचन् ठ विजयचन विरूप, विजन वि. ६. खादुरूप ७. स्वाचा मूको. ८. नाखिनवि १० मामः मूको, ११, नवा वि. १२. आषदद्भिः गृमि ति,