पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद समाप्य [अर, अ५, ११४ पदेश अथवा क्षयन्ति निर्यतामिति रक्षा स्तुवय हृदोच्यन्ते । सुतयो हि बीर्ष वृद्धिकरत्वाद् देवतानां निर्वीर्यतां क्षपयन्ति । तद्वान् अनि रयीणाम् द्वितीयार्थे पठाधनानि दाशत् ददाति । कस्मै | उच्यते । य अम्मै अमये अरम् समर्थ ऋक्समुदायलक्षणे सूतृतीया निर्देशात् स्त्रोतुमिति बास्यशेष य पुनमग्न सूति स्तोतुमित्यर्थ परोऽध प्रत्यक्षकतत्वात् भिन पाक्यम् । एता एतानि हे चिकित्व | ज्ञात | भूम भूतान्यस्मदीयानि नि पाहि नियमेन रक्ष। देवानाम् जन्म मर्तान् च विद्वान् । यावत् किञ्चित् सर्वं ज्ञानचित्यर्थ ॥ ३ ॥ षड्ङ्कट० स हि रात्रिमान् अनि धनानि ददातुर य अ पर्याप्तो भववि सूर्फ एभि । भूवानि' निपा देवानाम् मनुष्याणा व उत्पत्तिस्थान जाननू ॥ ५ ॥ ६ ॥ एवानि 'प्राज्ञ मुद्गल० स हि अभिक्षपावान् राजिमान् एवम्भूतोऽग्नि स्तोत्रे यजमानाय रयीणाम् धनानि दाशत, दाशति प्रयच्छति ॥ य यजमान अत् अग्नये सूक्तं यथाशास्त्र प्रयुक्त अम् पर्याप्त स्तोत्र फरोति, उस्मै इत्यर्थ | हे चिकित्व | चेतनावन् । सर्वज्ञ ! अने' त्वम् देवानाम् इन्द्रादीनाम् जन्म जन्मानि मर्तान् मनुष्यान् च विद्वान् जानन्, एता एवानि भूम भूभ्युपल शिवानि भूवजातानि नि पाहि नितरा पाल्य | सतस्त्व देवमनुष्यादीन् सर्वान् जानासि एवम् उच्यत इत्यर्थं ॥ ५ ॥ ६ ॥ वर्धान्यं॑ पूर्वीः अ॒पो विरू॑पाः स्या॒ातुश्च॒ रथ॑मु॒तम॑वीतम् । अरा॑धि॒ होता स्वनिप॑त्तः कृ॒ण्वन् विश्वा॒ान्यपाँसि स॒त्या ॥ ७ ॥ ८ ॥ बधन् । यम् । पुर्वी । क्षुप | रूपा | स्मा॒तु च॒ रथे॑म् । ऋ॒तऽप्रैवीतम् । अरा॑धि। होता॑ । स्वं । निऽस॑त्त । कृ॒ण्वन् । नवनि | अपोसि | स॒त्या ॥ ७ ॥ ८ ॥ स्वन्द॰ ‘वर्भान् वर्धषद् यम्” अग्निम् पूर्वी अपक्षपा राज्य वयोवापि नानारूपा । स्थाट्न स्थावरस्य च ॥ चन्दात् जगमस्येति वाक्यशेप | भोपधीहविष पशुह विपश्चेत्य रथम् स्थस्थानोयम् । योदारमित्यर्थ । ऋतप्रबातम् ऋतो यश, वन प्रजात गर्व था। यशामुत्पन्न यज्ञे वा व्यवस्थितं सन्तम् इत्यर्थ स्वच्छन्दोऽध्याहृतंग्य स" नाभि वान सर्वत्र यज्ञे नियत ॥ निषष्वन् विश्वानि अस इविनंयनादानि स्वकर्माणि यागकर्माणि वा सया अविसवादीनि ॥ ४ ॥ येङ्कट० वर्धत यम् "बद्धर राम्य अपि का योग निपितम् कमणि सहयानि ॥ ॥८॥ ५. दातुि 10. HBC भूको मूको १२ नानारूपा स्वाट मोषध्यादे अपि स्वर्गप्रापक सस्येपरवीतम्, भक्त होता अग्नि सर्वत्र यज्ञेषु" निरण्ण कृष्यत् सर्वाणि ६६ माथि वि रुप 11 जाति भ ४ाणिव १२ कर्प वि एमनि ३ जनयत्रिवि ७ मे नात्रि वि ८८ नास्त्रिभ ३- ि ४ नालि 3. नावि मूको