पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्य [ अ १, अ ५, व १७ अग्निम् । क स्थितम् | उच्यते । पद परम तस्त्रियासम् वेद्यास्त्र परमात्मनि या ॥ ४॥ घेङ्कट० प्रआ नाधरे' द्यावापृथिवी मद्दती विन्दुमाना यज्ञाही देवा अस्मा अग्नय स्त्रोत्राणि । तथा उचने स्थान तम्सिम् अग्निम् सङ्क्रामार्थं प्राज्ञ मनुष्य आश्रयति ॥ ३ ॥ ५३० कुनाग्निर्वर्तत मुद्रल० बृहता महस्यो रोदसा द्यावापृथिव्यो आ वोवदाना अत्यर्थ ज्ञापयन्त इति परस्पर बदन्तो द्यावापृथिग्योर्मध्ये वर्तमाना इत्यर्थ चद् वा विद्वाना अग्निमुपल भमाना | एवम्भूवा याज्ञयास मजाही दवा हृद्रिया रुद्रोऽग्नि देवानामसुरे सह युद्धसमये चवै स्थापित धनमपहृत्य गतवन्तमग्नि देवा आगत्य अग्निसकाशाइटन तद्नमगृह्णन् । उदानीं सोऽग्निररोदोत्, तस्मात् रुद्र इत्यारयायते (तु ते १, ५, १, १ ) । वस्स रुडस्त्राणि स्वोत्राणि प्र नाभ्ररे मजह्वरे। चक्रुरिस्यर्थं 1 नेमविता नेमशब्दोचन | सर्वेपण देवानामर्धभागेन धीयते धार्षव छवि नैनधि इन्द्र | सर्वे देवा एक्रोधं इन्द्र एक एवापरोऽर्ध इति यावत् । चनैन्द्रण सहित मर्त महद्रण परमे उसमे पद स्थानेऽश्वत्यादौ तस्थिवतिम् स्थित्तचन्तन अग्निम् चित्रित्वान् जाननू विदन् भरसत ॥ ४ ॥ संज्ञानाना उप॑ सीदन्नभिन्नु पत्नी॑वन्तो नम॒स्यै नमस्यन् । त्रि॒रि॒क्वांस॑स्त॒न्व॑ कृ॒ण्यत॒ स्नाः सखा सख्यु॑ति॒मसि॒ रक्ष॑माणाः ॥ ५ ॥ स॒म्ऽजा॒न॒ना । उप॑ | सी॑द॒न् । अ॒भि॒ऽनु । पत्नी॑ऽनन्त । न॒म॒स्य॑ग्। न॒म॒स्यन्निति॑ न॒मस्य॒न्। रि॑रि॒कारो॑ । तन्त्र॑ । अ॒ण्व॒त । स्वा 1 स॒ख । सयु॑ । निमिषि॑ । रक्ष॑माणाः ॥ ५ ॥ स्कन्द्र० सामाना सम्धक जानन्ध्र उप सादन उपसीदन्ति भाग्न मनुष्या । अभिष्ठ क्रियाविशेषणमतत् । अभिगत जानुनी यस्मिन् उपसदने तत्" अभिनु । भूमी जानुनी निशत्याप सीदन्तीत्यर्थ न च कवला कि तहि । पुलाव पलीमि संयुक्ता | उपसय च नमस्यम् पूज्यमग्निम्” नमस्यन् पूजयन्ति । पुनयन्तश्चाऽग्निप्रसादेन रिखिसि युदोऽप्ययमविपूर्वाध द्रुष्टस्य । अन्योऽतिरिच्यमाना। प्रहृष्टीभयन्त इत्यर्थ तन्वत रवा करोति शुद्धी सम्पूर्था' द्रष्टव्य । विद्यैश्वर्यादिभि सस्कार सस्कुर्वन्ति विश्वनि प्राप्नुवन्तीत्यर्थ राठा बहुवचनस्य स्थान इदमकवचनम् । सखाय राख्यु अग्ने । "निमिधि निमप" दर्शने सप्तमीनिर्देशात् वर्तमाना इति दोष । अग्निनाऽनुमाझदर्शनेन दृश्यमाना यादव सर्वापद्भ्य आत्मानम् रक्षमाणा 1 अथवा निमिपि इति तृतीयार्थ सप्तमी रक्षमाणा इन व्यत्ययन कर्मणि कर्तृप्रत्यय आपदयो रक्ष्यमाणा इत्यर्थ ॥ ५ ॥ घे० एकमाय गडा उपासीवन, अभिगवानुक पचीसहिता नमस्कार्यमग्नि नमस्यन्ति । तथा निता भवन्ताऽग्नय म्यानि शरीराणि विधयीकुन्ति ससाय निर्मपनि दर्शिन माणा म सयु अनुप्रान्से १ "संवेदा" २ हिरे विभ ६ नास्ति मुका ७ नास्तिति मूअ मू. निर्मित निमिरे वि २ नास्ति ि ८ भ 9 ९ कु. ५ नारिव 2020