पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ७३, मे ३ ] प्रथमं मण्डलम् दे॒वः । न । यः । स॒वि॒ता । स॒त्यम॑न्मा | क्रत्वा॑ । नि॒ऽपाति॑ । 1 बृ॒जना॑नि । त्रिश्वा॑ौ 1 पुरु॒ऽप्र॒स्तः । अ॒मति॑ । न । स॒त्यः । आ॒लाऽइ॑व । शेवः॑ः । दि॒धि॒षाय्र्य्यः। भुत् ॥ २ ॥ स्कन्द० यः च देवः इव सविता सत्यमन्मा सत्यज्ञान: कला कर्मणा यागादिना प्रज्ञया था निपाति नियमेन रक्षवि बृजनानि विश्वा 'जनम्' ( निघ २९ ) इति दलनामाम्यत्र | इह तु वर्जनीयत्वाद् बृजनं पापम् उभ्यते । सर्वाणि पापानि । यश्च पुरुस्तः बहुभिः स्तुतः अमृतिः न सत्यः ‘अमतिः' ( निघ ३,७ ) इवि रूपनामान्यत्र । इह तु आत्ममविरमतिरुच्यते | द्रवत् सत्यः । अथवा श्रम गत्यादिविवश्यस्मादपमतिमस्ययः कर्तरि । गमनशीलोऽमतिराद्विल्पः । सत्रूत् सत्पः । युइच आत्मैक शेवः सुखा सर्वस्य विधिषाय्यः धारयिता च भूत् भवति ॥ २ ॥ बेट० देवः एव सविता ' सत्यमनाः कर्मणा निरक्षति विश्वाति उपद्धवाणि । बहुभिः प्रशस्तः रूपम् इन सत्यम् । तद्धि चक्षुर्मा धद्वेयं सत्यं भवति । शरीरमिव भरणीयः भवति सुखकरः' हि ॥२॥ मुद्गल० देवः न सविता द्योतमानः सर्वस्य प्रेरकः सूर्य इव यः अग्निः सत्यमन्मा सत्यज्ञानो यथार्थदर्शी सोऽग्निः वा आत्मीयेन कर्मणा विश्वा बृजनानि सर्वेभ्यः समामेभ्यः निपाति नितरां पालयति । अपिच पुरुप्रशस्तः पुरुभिर्यजमानैः स्तुवोऽग्निः अनतिः न रूपमित्र सत्यः बाधरहितः । यया पृथिव्यादेः स्वरूपमागमापायिषु विशेषेषु सत्स्वपि स्वयमैकरूपयेण' नित्यं भवति तदभिरुचा- वचेषु सर्वेषु कर्मसु स्वयमेक एवं व्याप्य वर्तते । सोऽसिः शेवः सुखकरः । दटान्तः । आत्मेव परमप्रेमास्पदुवया निरतिशयानन्दस्वरूप आत्मा सर्वान् यथा सुखयति तद्दमिरी स्वर्गादिफल- हेतुतया सुखयति एवम्भूतोऽभिः दिधियाभ्यः भूत् सर्वेयंजमानैर्धारणोयो भवति । परित्यागे द्वि चीरहत्यालक्षणो दोषो भवति ॥ २ ॥ दे॒वो न यः पृ॑थि॒वीं वि॒श्वर्या॑या उप॒देति॑ हि॒तम॑नी॒ो न राज | पु॒र॒सद॑ः शर्म॒सो न वी॒रा अ॑नव॒द्या पति॑जु॒ष्टेव॒ नारी॑ ॥ ३ ॥ दे॒वः। न । यः॥ पृथि॒वीम् । वि॒श्वऽधा॑यः । उ॒प॒ऽक्षेति॑ पि॒तऽमि॑िन्नः । न | राजा॑ । पु॒र॒ऽसद॑ः॥ शर्म॒ऽसद॑ः । न । धौराः । अनव॒या । पति॑जुष्टाऽव | नारीं ॥ ३ ॥ ५३७ स्कन्द्र देवः इति पूर्वस्याचि सम्बन्धदर्शनात् दीसत्वाब सबितेबरभिप्रेतः देश इज सविता पृथिकम् विश्वधायाः वेद पाने सहुविलक्षणम् भान्याविषेयं यस्य स विश्ववायाः | सर्वामामाहुतीनां पातेत्यर्थः । उपक्षेति उपगम्य निवसति । यथा देवः सविता पृथिवीं रश्मिभिप्य निवसति "वद्वद् व्याप्य निवसतीत्यर्थः द्वितमिनः न राजा पूर्वयं द्वितीयोपमा । दिवानि मिग्राणि यस्व भवन्ति स हिवमिश्रः | यथा दिमित्ररुपेतो राजा पृथिवीं सम्यकू पाहयन्नुपभुभानच निवसति चड्सम्यक् पालयन्नुपभुतानश्च निरसतीत्यर्थः पवन पुरभादः धर्मसदः न बीराः पुरः सीदृन्तीति पुरःसदः । सेनाया अग्रतो स्परस्थावारः । १-१ "डिष्ट्रियस्यायमतित्र भतिः दिष्विावस्या तिम' कु. २. बिता सत्यज्ञानः वि. ३. सत्यनननः वि म.प्र.पागादि कर्मणा वि . ५. बहूनि वि अ". ६. 'करं त्रिल. ७. मात्र विभ ८. नासिकोकण मूको 10-10 पर कु. 1१.११. निरसति १२. दन्त्रि वि.