पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद सभाष्ये श्वदनुमहात् संभजेमहि । चदनन्तरम् देवेषु त्वत्प्रमुखेध्विन्द्रादिषुः श्रवसे इविर्भागम् दधानाः स्थापयन्तो भूयास्मेति शेषः ॥ ५ ॥ इति प्रथमाएके पचमाध्याये एकोनविंशो वर्गः ॥ ५४० ऋ॒तस्य॒ द्दि धे॒नवो॑ वावशा॒ानाः स्मीः पू॒पय॑न्त॒ द्यु॒क्ताः । परा॒वत॑ः सुम॒तिं भिक्ष॑माणा॒ वि सिन्ध॑वः स॒मया॑ समु॒रम् ॥ ६ ॥ ऋ॒तस्य॑ । हि । धे॒नवः॑ः । वा॒व॒शा॒नाः । स्मऽऊँघ्नीः । प॒पय॑न्त । चुऽभ॑ताः । पु॒राऽवत॑ः । सु॒ऽम॒तिम् । भिक्ष॑माणाः 1 वि । सिन्ध॑वः । स॒मया॑ । स॒ञ्जुः। अदि॑म् ॥ ६॥ 1 1 [ अ १, अ५५ व १९. पासे तदर्थम् भागम् स्कन्द्र०] हि शब्दः पदपूरणः हृतस्य सर्वत्र गतस्याग्ने स्वभूताः धेनवः गावः बापशानाः या वे । पुनःपुनवाइयमानाः । समदून मच्छन्दः प्रशस्तवचनः अमृतवचनत्वात् । प्रशस्तभूधो यास ताः स्मनुध्न्यः ॥ पोषयन्त अमृतेनाप्याययन्ति अग्निम् । शुमक्ताः दिवं या भजन्ते द्वा शुभकाः । युनिवासिन्य इत्यर्थः 1 किञ्च परावतः दूरनामैवव ( इ. निम ३,२६ ) ३ सुमतिम् कल्याणचित्तमग्निम् निक्षमाणाः याचमामाः । बन्देषमाण इत्यर्थः । शिन्यदः स्पन्दनाः भ्रमृतस्राविण्य विसषुः विविधमभिगच्छन्त्यग्निम् 1 समया अग्रिम् समयाशब्दः सामीप्ये अद्विनेंस्नामा पर्ववः । मेरोः समीपेनेत्यर्थः । अग्नेः स्वभूता गावो सप्यूरितो मेरुडभेन प्रत्यागत्य विविधमग्निन् अभिगच्छन्ति । अभिगम्य च स्वनामृतरूपेण पयसा अग्निमाप्यावयन्ति इति समस्टार्थ. । अथवैवमन्यभाऽस्या ऋचोऽर्थयोजना – धेनव इवि धिनोहे: श्रीणना भैय रूपम् । ऋवस्याग्नेः प्रीणयिभ्यः आहुतम । बावज्ञानाः अत्यर्थं कामयमानाः । स्वूभीः । सदसस्थानमाद्दुतीनां रादूध उच्यते । अमृतरसयुक्ता इत्यर्थः । श्रीयन्तभक्त युगामिन्य इस्यर्थः । परावतः दूरात | पृथिवीत इत्यर्थः । शिष्टपदयोजना शु सदृशी ॥ ६ ॥ बेङ्कट० 'अप्ने. हि' धेनवः कामयमानाः प्रशस्तोष्य. अवुद्धबयस्का आसन् 'सम्भक्तस्वर्गाः । तदेवाह' दूरास् मुमतिम भ्रमिमवेक्षिदम्” “भिक्षमाणाः वि राधुः सिन्धवः 'अद्रिन अग्निम् समझा असिमीपे | अद्विरायणास्यमिग्रान् इति। स्वर्गस्था आपोऽग्निं प्रत्यागच्छन्ति ॥ ६ ॥ मुद्गल ऋतस्य हि ऋतं देवयजनदेगे प्राप्तमग्निमेव धेनवः अभिक्षेत्रादिवियां दोयो गावः पीपयन्त क्षीरादिलक्षण गप्यमपाययन् । कीदृश्यो गायः । वावशानाः अग्निं पुनःपुनः कामय- मानाः | रमदुप्लीः नित्यनूधसा का सदा यस प्रदाश्य इत्यर्थः । शुभकाः दिवा प्रकाशन संभक्काः ठिावजस्त्रम्प हृश्यर्थ अघि सिन्धवः सन्दनशीलाः नघः'. भ्रमतिम्, भ्रस्याग्नेः क्षोभमानामनुमारिकां शुद्धिम् भिक्षमाणाः याचमानाः सत्यः अद्रिम समश भनेः पर्वतस्य समीपे परावतः रदेशात् वि सः विशेषेण गच्छन्ति मवद्दन्ति । भानदे वाग्रस्यामां इवियां निष्पये प्रवहन्तीत्यर्थः ॥६॥ 1. नाशिकम २. "" फु. २. नामिति. ६६. देवाि ८-८. मार्ग पे समुदि रिस्ता वि. विि "मोरि दि... ४.४. कुटिवन् वि. मधितुम् ९९ प्रति वि. ५. स्तो facia 10.