पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ Gta ] उ॒प॒न॒यन्तो॑ अध्व॒रं मन्त्रै धोचेमा॒ग्नये॑ । अ॒रे अ॒स्मे च॑ शृ॒ण्व॒ते ॥ १ ॥ उ॒प॒ऽप्र॒यन्त॑ः । अ॒ध्व॒रम्। मन्त्र॑म् । यो॒ोचेम॒ | अ॒ग्नये॑ । अ॒रे । अ॒स्मे इति॑ । च॒ । शृ॒ण्व॒ते ॥१॥ एकन्दु० 'उपप्रयन्तो गोतमो' राहूगण ऋषिः स्मृत' । 'उपप्रयन्त.' इत्येवमादि गोतमो नाम रहूग पुयोऽपश्यत् । उपगच्छन्तः अध्वरम् स्तुतिलक्षणम् मन्त्रम् नित्यम् चोचेम अमये इत्येवन्चित्यमाशास्महे'। और सकृिष्टे व्यवस्थिवायेति वाक्यशेपः | अस्मे अस्माकं च शृण्वते । अस्मदीयस्तुविश्ववर्ण प्रति सादराय, न निरादराये ॥१॥ घेङ्कट० गोतमो राहूगणः + * । उपप्रगच्छन्तः यज्ञम् मन्त्रम् वोचम अन्यहम् अहये दूरेऽपि स्थित्वा अस्माकं दचनम् सृष्वते | अपेक्षिते धने दूरे स्थिवेऽपि स्तोतुर्बंचनं गृष्णणेतीति याजमनेष क्यम् इति ॥१॥ [ अ १, ५५ व ११. मुद्रल० प्रयोदशे अनुवाक एकादश सूहानि । सय 'उपमयन्तः' इवि नवर्थ प्रथगं सूकम् । राहूगण "ऋदिः । गायत्री छन्दः" । अग्निंदेवा" ॥ 1 . अन्दरम् हिंसाप्रत्यवायरहितम् अग्निष्टोमादियशम् उपप्रमन्त उपेत्य प्रकर्षण यन्तो गन् । माप्याविच्छेदेन’ सम्यगनुदिष्ठत इत्यर्थः । तादृशा वयम् अमने अङ्गनादिगुणयुक्काय वेदाग मन्त्रम् मननसाधनमेतत्सूक्तरूपं स्वोयम् बोचेम धारो भूयास्मेत्याशास्यते । कीदृशायाग्मये। आरे अरमे च आरे च दूरेऽपि स्थित्वाऽस्माकं स्तुतीः शृण्वते । अस्मासु श्रीव्यतिरायन सर्वत्र वर्तमानोऽग्निरस्मदीयमेव स्तोत्रं शृणोतीति भावः ॥ १ ॥ यः स्नीहि॑तीषु पू॒र्व्यः स॑जग्मा॒नासु॑ कृ॒ष्टिषु॑ । अर॑चद् द॒ाशुषे॒ गय॑म् ॥ २ ॥ य“ । स्नहि॑ति॑श्च॒ । पुर्व्यः । स॒मू॒ऽज॒ग्मा॒नासु॑ ॥ कृ॒ष्टिषु॑ । अर॑क्षत् । द॒शुषे॑ । गय॑म् ॥ २ ॥ एफल्द० किं करोत्यप्ति । उच्यते । य* अभिः पूर्व्येः पूर्वः । सर्यंत उत्कृष्ट इत्यर्थः । "लोहितःषु चैर् यतिबंधातून २,१९ ) इन्त्री संजग्मानामु कृष्टिपु शनुमनुष्यजाषिषु । अन् रक्षति दक्ष षष्ठ सतुर्थी। इवपि चवतो यजमानस्य | गयम् गृहम् । तस्मे मन्ये वि यच्छते. पूर्वयकवाक्यता* ॥ २ ॥ २. नाति. गौमूको. २. रिमति भ. ५. एप कु छपं; उपविभ ८. संवि. ↑ ग्र*वि. मः . . ficftija:. 33 मावि मे t परि मे. हो त्रिभ १५-१५ नाखि. † Gealnst. 7. ४.४.गोवि L. "t a fi' at. नाशि १.ve 14. 7. 10. 2 4. विविध रूपं भ १३. शाम मे