पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ७४, म ७ ] प्रधन मण्ड न योरु॑प॒ब्दिरश्व्य॑ शृ॒ण्वै रथ॑स्य॒ कच्च॒न । यद॑ग्ने॒ यासि॑ दू॒त्य॑म् ॥ ७ ॥ न । यो । उ॒पब्दि । अवश्य॑ । शु॒ज्वे । रय॑स्य । कत् । च॒न । यत् । अ॒ग्ने । याति॑| दुर्लम् ॥७॥ स्कन्द० न त यो पानीति यु तस्य यो । दुयलोक गछत इत्यर्थ । उपब्दि याद्नामैतत् (तुनिष १,११)। अन्य अन्धेनु भव । हेषितशब्द सफशब्दो वेत्यर्थं । श्रृण्वे भूमत | नापि रथस्य कन्चन कदाचिदपि कदा गच्छत । यत् यदा हे अग्ने ! यासि दूयम् दूव कर्म । यतमानाना दूता प्रतिपद्य देवलोक गच्छसत्पर्धे ॥ ७ ॥ बेङ्कट० शब्द अश्वेषु भव धूयते कदाचिदपि स्थस्य, यदा भने ! गति दूत्यम् | रक्षसामनन्ववचाराय नि शब्द गच्छलीति ॥ ७॥ मुनल० अमे | यत् यदा दूत्यम् देवाना दूतत्वम् यासि प्राप्नोपि कन्चन कदाचन तदानी सर्वदाऽभि ये गच्छतस्तव रथस्य अदल्य अवैपादित उपब्दि धवणाई शब्द न शृण्वे न श्रूयते । रथस्य तीम्रगमननास्माभि शब्दो नोपलम्यत इत्यर्थं ॥ ७ ॥ त्वोतो॑ वी॒ज्पह॑यो॒ऽभि पू॒र्य॑स्मा॒दप॑रः | प्रद॒ाव अ॑ग्ने अस्थात् ॥ ८ ॥ वाज॑त । वि॒ाजी | अह॑य । अ॒भि । पुन॑स्मात् । अप॑र । प्र । द॒ाश्वान् | अ॒ग्ने॒ | अ॒स्य॒ात् ||८|| I स्कन्द० वोन त्वया ऊव | सर्वकाल त्वया रक्षित | बानी हविर्लक्षणनाचेनावान्। उपल्पितहविष्क इत्यर्थ । अहय द्वी लज्जायाम् । शोभनत्वात् विपाम् अलज्जित । पूर्वरमात् अपर असंदेशवतीं। नातिदूरचर इत्यमे । दाश्वान् यजमान | हे अमे। अभि प्र अस्थात् अपूर्वस्तिष्ठतिरोत्यर्थ अभिप्रविष्ठत 'इबिर्भि स्तुतिभिर्भवन्तम भिगच्छतोत्ययें। धन्य स्वक्षिवो हविष्मानराजित पूर्वस्माइ अपर पूर्वस्वादनन्तर एक्त्यर्थ अने अभि प्र भस्वात् स्वगलोकमभिगच्छति। मरणोत्तरकाल स्वर्गलोक प्रामोतीत्यर्थ ॥ ८ ॥ पेट० त्वमा रक्षित अवधान् अङबमान " पूर्वम्सात् जसबाटभकार १ पूर्वम् अवास्याकार अभि प्र विवि उच्छूि पदयमान ॥८॥ मुल० सय पूर्वान् स्वस्ताधिकारात्"अनिष्ट सरगत, हे अस इदानीन् दाश्वान् तुभ्य पनि दावा सन् त्यो स्याऊवा रशिय वा वान्भहय लजारद्वव पुरम्भूव सन् अभित्र अस्थान सुधयमभिशप्य प्रतिविद्यपि समाहा भवतीत्यर्थं उ॒त द्यु॒मत् सु॒त्रये॑ बृ॒हद॑ग्ने वि॒िवामभि । दे॒वेभ्यो॑ देर ागुप॑ ॥ ९ ॥ 2. नान्ति दि २ वेदि ५. गधानि कु. ३ नान्ति सई नान्कुि वि • नशाकु विभिमानीभवि नगर अजनाल १२०१२-१३ 1४७ कु, नाराय ८ मास्ति भ 1 अहमदनफो ११ 33 ४३. €