पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५० ऋग्वेदे समाप्ये 1 तथा प्रिय श्रीणविद्या व यजसानानाम् मिन प्रमीवेस्त्रायकोऽसि ईडय सखिभ्य समानख्यानेभ्य ऋत्विग्भ्य सखा सखिवतुत्यन्त प्रियोऽसि ॥ ४ ॥ [ अ १, अ५, ष २१. स्तुविभि स्तुत्यस्त्वम् यजा॑ नो मि॒त्रावरु॑णा॒ यजा॑ दे॒वॉ ऋ॒तं बृ॒हत् । अग्ने॒ यक्ष स्वं दम॑म् ॥ ५ ॥ यज॑ | न॒ । मि॒त्रायरु॑णा॥ यज॑ | दे॒वान् । ऋ॒तम् । व॒ह॒त् । अग्ने॑ । यक्ष॥ स्वम्। दम॑म् ॥ ५ ॥ स्कन्द० यन न अस्माकमर्थाय मित्रावरुणौ | यज अभ्यानपि देवान् । ऋतम् सत्यम् बृहत् महत् सुण्डु इत्यर्थे । अग्ने! यक्षि स्वम् दगम् उपशम गृह वा दमशब्देन तद्वतोऽग्नरेव भाग उच्यते 1 उपशमवन्तमात्मान यज्ञगृहादिगृहवन्त वा यजेत्यर्थ ॥ ५ ॥ वेट० यज अस्माक मिजादीन् बृहत् ऋतम् आदित्यम् । स्वो दम स्वशरीरम् । स च यज्ञ। 'अग्निमग्न आवई' ( ते २, ५,९,४) इति मन्न | सूक्ते मिनदीना यागमाशास्ते ॥ ५ ॥ मुद्द्दल० हे अमेन असादर्भम् मिनावरुणा एव देवी यज हविषा पूजय तथा देवान इन्द्रादीन् यत्र पूज्य । ऋतम् सत्य यथार्धेफळ यज्ञ च यजेत्येव तदर्थम् बृहत् प्रौउन् स्वम् स्वकीयम् दसम् यज्ञगृहम् यक्षि यज्ञ संगठम् । स्वय्यन्त विद्यमाने सखि हि यशगृह पूज्यते ॥ ५ ॥ इति प्रथमा के पञ्चमाध्याये नयोविंशो वर्ग ॥ fo [ ७६ ] वा त॒ उप॑ति॒र्मन॑सो॒ो वरा॑य॒ भुव॑द॒ग्ने॒ श॑त॑मा॒ा का म॑नी॒षा ! को वा॑ य॒ज्ञैः परि॒ दक्ष॑ त आप॒ केन॑ वा ते॒ मन॑सा दाशे॑म ॥ १ ॥ का । ते॒ 1 उप॑ऽइति । मन॑स । रोप | भुर॑त् । अ॒ग्ने॒ | शम॒ऽत॑मा | का । म॒षा । का । य॒ज्ञे । परि॑ि । दक्ष॑म् । ते॒ । आ॒प॒ | केन॑ । वा॒ा | ते॒ | मन॑सा । द॒ाने॒न॒ ॥ १ ॥ का स्यन्द्र० या ते तब उपेति उपगति है। मनस वाय वरद अBधन पष्टय चैंया चतुर्थी । अष्टस्य भुवत् भवति॥ हे अने! सन्तमा सुखतमा वा मनीषा स्तुति । योषगरपोष गम्यमान स्तुत्याचा स्तूयमानश मनसा ग्रीस इत्यर्थ कथा यजमान दक्षशब्दोऽप्रारमयश्चन । ‘धेय' दर्शना जया (ऋह १०,३१,३) इति यथा । मनी था। पर आप सो स्यामोति केन वा वे मनसा दाम हपविरामवास मनोरचनो पा र दक्षस्य मुभगनमस्म (ऋ २,९१, १ ) इति यथा । यधारमाने सम् थर्मस्य ॥ १ ॥ 3 अ २.१. अन्तम दि भ. दि. ४.नू दि ६.यूका माथि अ 4. ते