पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं गण्डलम् सू ७६, मँ ५ ] सद कामयसे होतृकर्म पोतृकर्म च महन्य|| बुध्यस्व प्रदावः । अनयितः !, दावा भवासोति ॥ ४ ॥ मुगल० प्रजावता यजमानेभ्यो दातव्यापत्यादिफलोपेतेन चचया स्तोत्रेण स्तुतः सन् योऽभिः आसा आयस्थानीयया ज्वाळ्या वहिः देवेभ्यो हविषां वोढा, समझिम आ न दुवे आयामि | माहूतः सन् स्वच् इह स्मिद् कर्मणि देवः अन्यैः सह नि सत्य च निपद च । निषध घ हे यजत्र! यजमीय! अग्ने! होउम् होत्रा कियनाणं कर्म उन अपि च पोम पौना कृतं कर्मच मे कामयस्व वसूनाम् धनानाम मचन्तः! प्रकर्षण नियन्तः! बसून्यस्मदायत्तानि कुर्बन्, जनितः ! विद्वारा सर्वस्य जनयितः ! अग्ने ! चोधि अस्मान् बोधय ॥ ४ ॥ यथा॒ा त्रिप्र॑स्य॒ मनु॑षो ह॒विभि॑दे॒वाँ अय॑जः क॒विर्भः क॒विः सन् । ए॒वा होत॑ः सत्यतर॒ त्वम॒द्याने॑ म॒न्द्रया॑ जुह्वा॑ यजस्व ॥ ५ ॥ यथा॑ । विक्र॑स्य । मनु॒पः । ह॒वऽभि॑िः । दे॒वान् । अय॑जः । क॒विऽभि॑िः । अ॒विः । सन् । ए॒न । ह॒ोत॒रति॑ । स॒त्य॒ऽत॒र॒ । त्वम् | अ॒द्य अग्ने॑ । म॒न्दयो॑ | जुहा॑ । य॒जस्वः॑ ॥५॥ स्कन्द० यथा वित्रस्य मनुपः मेधाविनो मनुष्यस्य हविर्भिः देवान, अयजः कविभिः मेधातिभिः ऋविग्भिः सद् कविः सद, एवमेव समापि हे होतः ! अविशयेन सत्य! निम् अय हे अप्ने ! सन्द्रया महि स्तुतियोदमस्वमकान्तिगठिषु । मोदयिभ्या जुहा हूयमानत्वात् जहूराहुतिरभिप्रेता | तथा यजस्त्र देवान् ॥ ५ ॥ बेङ्कट० च्या मैधाविनः मनोः प्रजापतेः हविर्सिः देवान अयशः कविभ्योऽपि कविः सन्, पृथम् होतः ! कतिरामेन सस्य !" अद्य वम् अरने। मन्दश ज्वाला देवान् यजस्य इति ॥ ४ ॥ मुद्रल० कविः कान्तदर्शी सन् कविभिः मेधाविभिनेलिभिः सह विषय मेधाविनः मनुषः मनोदशे दुनिर्भिः घरुपुरोडाशादिभिः हे अग्ने ! देवान, अयजः, युवमे होतः ] होमनियाक! सत्यतर अति- नसत्सु साधो ! अमे! त्वम् अय अस्मिन् यो मन्द्रया हर्षयिभ्या जुड़ा होमसाधनभूराया शुचा यजस्व देवान् हविर्भिः पूजय ॥ ५ ॥ इति प्रथमाष्टके पथमाध्याये वर्गः ॥ [ us ] क॒धा ददा॑श॑मा॒ाग्नये॒ फास्मै॑ दे॒वजु॑ष्टोच्यते॑ अ॒मिने॒ गोः । यो मये॑न्न॒मृत॑ ऋ॒तावा॒ा होता यजि॑ष्ठ॒ इत् कृ॒णोति॑ दे॒वान् ॥ १ ॥ ५५३ धनानां क॒था। द॒ज्ञेन॒ | अ॒ग्नये॑ ॥ का अझै दे॒वऽनु॑श | उ॒न्यते । आ॒मिने॑ । । पः । मर्येषु । अ॒नृतैः । ऋ॒तऽ होता॑ो । यजिष्ठः । इट् | फुगति । दे॒वान् ॥ १ ॥ ३. भरानि. 1. नाचि वि विभ. ६. मारिव ऊ. २. मि ७.मे. & ५६)