पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१४ भाग्वेदे सभाप्ये [ अर, अ५, व २५ 1 सन्द० क्था केन प्रकारेण दवपि दाश्चेम ददाम अग्नये या या अरमै एतदर्थो देवजुष्टा अस्य देवप्रिया अन्यै स्तोतृभि उच्यते भामिने 'भाम' ( निघ २,१३) इवि कोधनाम स्तॄणामुपरिश्रोधवत दीप्तिमसे या गो स्तुतिः। कथयत भो स्वोवार ऋषय था, सुर्स झाला वयमपि तथा कुर्म इत्यथे । किं करोत्यग्नि । उच्यते । य मर्वेषु अमृत श्रुतावा सत्यवान् यज्ञवान् वा होता यनिष्ठ पट्टतम । इत. शब्द पदपूरण वृणोति देवान् | यो मनुष्यलोके देरानाह्वयतीत्ययें ॥ १ ॥ चेङ्कट कथम् अनये इवि दाशेमा वा अरमे देने शुष्टा करपाणी उच्यते दापु क्रोघरते स्तुवि । य अमृत मनुष्येषु देवान् कृणाति सत्यवान् ह्वाता यष्ट्टतम ॥ १ ॥ अथ मुगल० 'कथा' इति पचचं चतुर्थ स्तम्। 'गोवम ऋषि | अनुष्टुप् छन्द | अग्निता ॥ अस्मै अग्नये क्या दारोग कम हवीपि बदाम अनुरूप यज्ञ कर्तुमदाता वयमित्यर्थ । यमै भामिने तेनस्चि ग्नये देवजुष्टश सर्वे सेवितन्या मोस्तुतिरपिका कांशी उच्यते । चाहशीं स्तुतिमपि कर्तुं न शक्ता इत्यर्थः अमृत मरणरक्षित श्रुतावा ऋतवान् सत्यवान् होता देगनामाहाता यजिष्ठ अविशमेन यष्टा एवम्भूत य अनि मध्यपु गरणधमंतु अस्मासु बर्तमान सन् देवान् इत् कृणोति इविभिन्न् करोत्येव । वायायाऽग्नये कथा दारोमेवि पूर्वेणान्वय ॥ १ ॥ यो अ॑ध्व॒रेषु॒ शंत॑म ऋ॒ताया होता तमु॒ नमो॑भि॒रा कृ॑णुध्वम् । अ॒ग्निर्यद् बेर्मय दे॒वान्त्स चा वर्धाति॒ मन॑मा यजाति ॥ २ ॥ म ॥ अ॒न॒रेषु॑ । शम्ऽत॑म् । ऋ॒ होता। तम् । ॐ इति । नर्म॑ ऽभि । आ । कृणुध्व॒म् । अ॒भि । यत् । वे मग | दे॒वान् । स च॒ गोया॑ति । मन॑सा | यज॒ाति ॥ २ ॥ 1 कस्मात् गृहत्या गच्छति । मतय मनुष्यस्यायथ" देवान् स्फन्द्रय अग्नि अवरेषु शतम सुखतम कतावा होता। यज्ञेषु क्षेत्र करोखीत्यये । तम् उ डकार एवार्थे। वम नमोनि नमस्कारेण आणुध्वम् "आत्माभिमुख कुस्तमपुत्रा ऋन वा उच्यते । अग्नि यद, यस्मात् वे हवपि प्रति । सं च चौथाति चान्द्र योधावीत्यक्ष्मात् परो द्रष्टव्य । यस्माश्च सोऽग्निर्वाधियति च देवान् ॥ किम् | सामर्थ्यात् स्तुती | दॆवान स्वीतीत्यर्थे । मनमा यनाति चिशेन च यजति साइराइच द्रवान् यजतीत्यर्थं ॥२॥ चेङ्कट० ययक्षषु सुखवस श्रुतादा होता भर्चावि, "तम्यूय नमस्कारै आत्माभिमुख कुस्त भाग्न यस्मात् मनुष्यार्थं दिवान जानाति चेद उभ्यते यदग्रामीति, चव बुद्धिपूर्वमेव पत्रवि ॥ २ ॥ १. दयय २ स्तुदो भ ३०९. नारिख मे. ४. नास्थि वि उप शेवि ९ तमेव भूको १३-१३ रिवम् वि. ३.३. युटिवम् वि नास्तिको कामूको. भ 11 टि. १२ नास्ति . छिपे यामि देवान् गछति कु. देवान् स. 1010 श्री 1-7दि ठि