पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ७८ मं ५ ] प्रथमं मण्डलम् अयो॑चाम॒ रहु॑गणा अ॒ग्नये॒ मधु॑म॒द्॒ वच॑ः । द्यु॒म्नैर॒भि प्र तुमः ॥ ५ ॥ अयो॑च॒ाम । रहूंगणाः । अ॒ग्नये॑ । मधु॑ऽमत् । वच॑ः । यु॒म्नैः । अ॒भे | प्र | नो॒न॒मः ॥ ५ ॥ स्कन्द० पूर्व सावत् अवोचान उक्तवन्तो वयम् रहूगणाः रहूगणस्य पुत्राः अप्रये मधुरं मधुमन् मोतिकरं स्तुतिलक्षणम् वचः । इदानीमपि युन्नैः अभि प्र नोनुमः ॥ ५ ॥ बेट० उक्तवन्तः रहूगणपुत्राः अग्नये रसव स्तोत्रम् | युनैः च अभि प्र नोनुमः ॥ ५ ॥ मुगल० नाषिः कृतं स्तोत्रमन्योपसंदति रहूगणाः रहूगणस्य पुत्रा धर्म गोतमाः अग्नये अन्ननादिगुणयुकाय देवाय मधुमत् बचः माधुर्योपेतं वचनम् अवोचाम प्राप्तचनरूपैः थुप्रैः द्योतमानैः स्तोत्रैः पुनःपुनरमं वयम् अभि प्र नोनुमः साभिमुख्येन प्रकर्येण स्तुमः ॥ ५ ॥ इति प्रथमाष्टकं पञ्चमाध्याचे पदूषिशो वर्गः ॥ [ ७९ ] हिर॑ण्यकेश॒ रज॑सो चिस॒ारेऽति॒र्धुनि॒र्वात॑ इव॒ भज॑मान् । शुचि॑भ्राजा उ॒पसो॒ो नवे॑द॒ा यश॑स्वीरप॒स्युवो॒ न स॒त्याः ॥ १ ॥ हिर॑ण्यऽकेशः । रज॑सः । त्रि॒ऽस॒रे । अहि॑ | धुने॑ः । वात॑ऽइव । भर्जीमान् । शुचि॑ऽभ्राजाः । उ॒पस॑ः । नवे॑दाः । यच॑स्यतः । अ॒प॒स्यु॒वः॑ः । न । स॒त्याः ॥ १ ॥ 1 स्कन्द्र० 'यो हिरण्यकेशादिग्नये मध्यमाय वा अयं तृच हिरण्यकेशादिः मध्यमाय वा* वैताग्नये पार्थिवायैव या पूर्वप्रकृताय उज्ज्वलयर्णतया हिरम्पसदृशी दीतिर्यस स. हिरण्यकेशः अमिः। रजग्रः उदकस्य बिसारे विगमनकाले वृद्धिका इत्यर्थः । आधुनिः 'अहि' ( निष · १,१० ) इति मेघनाम चैषा प्रथमा | मेघल धूनविता कम्पविठा। सृष्टिकाले बैद्युतोऽनिर्देपिंतेत्यर्थः । कोवृशः | उच्यते । बात इव भजमान धजिगतिकमाँ (इ. निघ २,१४ । गतिमान् । अत्यन्तशीघ्रगतिरित्यर्थः । सुचिभ्राजाः दीहिः कइयउपराः नवेदाः यचरवतोः अपस्युवः न रात्या. अपस्युत्रो नेति नशब्द उपमायाम्। विष्टानि तपमाननूतानाम् उपसा विशेष- णानि । यथोषसः नवेदाः मेधाविनामैन ( निघ ३,१५ ) व्यायननम् । मेधाविन्यः | यसखतीः कीर्तिमयः विर्टमेनन भन या भस्व यागकर्मकामाः सत्याः अविसवादिन्यः शुचिभ्राउस.' तत् । अथवा ना इत्रचनर्देशाद् उपमेय' विशेषणम् । अनि उचिभ्रमः इत्येवं यक्षस्वतीरित्यादिगुणाः ययोरसः सुचिअजस वदम्मेधावी मध्यमेऽसौ योजना पार्थिवे गु' उदकं विसायंते येन स रजसो विसारः यश. भहिरिवि v. *icts: १०१. नास्ति नको. २. कु. ३. केशारिरि वि. "कैद्यानिः वि. ५. नाति वि. ७. नाखि मो. ८. अमूक ९मय वि. १०.१०. नामि भ. E. MAM.