पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु७ मे १० ] प्रथमे मण्डलम् मुतल० हे अग्ने ! नः अस्माकम् जीवसे जीवनाय सुचेशना शोभनेन ज्ञानेन युक्तम् रयिम् धनम् आ घेहि स्थापय | कोडशम् । माडीकम् मृढीकं सुखं तदेवभूवम् विश्वायुपोषसम् सर्वसिद्धायुपि वेहाङेः पोषकम् । यात्रज्जीयमदुपभोगपर्याप्तमित्यर्थः ॥ ९ ॥ प्र प्र॒तास्त॒ग्मनो॑चते॒ वाच॒ गोमा॒मये॑ । भर॑स्व सुम्त॒थुर्गरैः ॥ १० ॥ प्र 1 पू॒ताः । ति॒ग्मऽशचि॒िषे । वाच॑ः | गॊोत ॥ अ॒ग्नये॑ । भर॑स्व । सु॒म्न॒ऽयुः । गिर॑ः ॥ १० ॥ महिमन एवायम् अन्तरारमन स्कन्द० पूताः शुदा निर्दोष सोक्ष्णदीतये बाचः हे गोतम ! सामन्त्रण प्रश्र | हे मदीयान्तरात्मन्नित्यर्थः | अम्त प्र भरस्त प्रभर प्रापय उच्चार स्यर्थः 1 सुन्नयुः सुखकामः सन् | गिरः स्तुतिरूपाः ॥ १० ॥ बेकूट० प्र भरस्व' उम्रवेजले युवा वाचः गोदम ! अग्नये सुमिच्छन् गरणीया वचनीयाः ॥ १० ॥ मुगल० है गोतम | सूकद्रष्टः ! सुनयुः सुनं धनमात्मन इच्छंस्वम् तिग्मशोचिषे सीक्ष्णाकाळाय अग्नये पूताः शुद्धाः दाचः नर्गुणान् सम्यक् अभिदधतीः गिरः स्तुती: प्र भरव प्रक र्येण सम्पादय ॥ १० ॥ यो नो॑ अग्नेऽभि॒दास॒त्यन्त दुरे प॑द॒ष्ट सः ॥ अ॒स्माक॒मिद् वृ॒धे भ॑व ॥ ११ ॥ यः। नः॒ः। अ॒ग्ने॒ । अ॒भि॒ऽदास॑ति। अन्ति । दुरे ॥ प॒द॒ीष्ठ | सः ॥ अ॒स्माक॑म् । इत् । वृधे । यत्र॒ ॥११॥ स्कन्द० यः अस्मान् हे अग्ने ! अभिदासति' उपक्षपपति पदिन शुद्धोऽपि सोपसर्गाध न्यः विपद्मत सः तु वृधे 'वृद्ध्यै भव' त्वम् | वृद्धिं कुर्वित्यर्थः ॥ ११ ॥ बेङ्कट० यः अस्मात् अग्ने । अभिदिनस्ति अन्तिके दूरे भव वर्धनाय ॥ ११ ॥ अन्ति अन्तिके दूरे घ पोष्ट स विनश्यतु स इत्यर्थः । अस्माकम् मुङ्गल० द्दे अग्ने! नः अस्मान् अन्ति अन्तिके समीपे दूरे विष्टदेशे च स्थितः सन् यः शत्रुः अभिदासति उपक्षपयति सः शत्रुः पोष्ट पत्तु नश्यतु । वंह अस्माकम् इत् अस्माकमेव शुधे वर्धनाय भव ॥ ११ ॥ श्र. बा, नइयतु सः । अस्माकम् एव म॒हस्राक्षो विच॑र्पणिप्मी रक्ष॑सि सेघति होता॑ गृणीत उ॒क्थ्ये॑ः ॥ १२ ॥ स॒हस्र॑ऽअ॒क्षः। विऽच॑र्पणिः ॥ अ॒ग्भिः। रक्षसि । से॒ऽति॒ होता॑ गृणीते॒ । उ॒क्थ्य॑ः ॥ १२ ॥ स्कन्द्र० सदस्राक्ष ' अक्षिशब्दैन अनाक्षिस्थानीयबाद ज्याला उष्यन्ते । सहयाक्षिस्थानीयश्वालः । विचर्वणिः १. ११. नाखिम २.३ °क्षयभूको. ४. ५. नाति निदिन', ८. नारिंकु सि. ९. नाखि हो.