पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ १, अ५, व १८. विटा अनि रक्षांसि संघति' सेघतिरत्र सामर्थ्याहिंसा । हिमस्ति । होता च सन् यज्ञेषु गृणांते स्तौति देवान् उपभ्यः प्रशस्य ॥ १२ ॥ ८६६ पेट० अनेकज्वाल विवष्टा अनि स्थासि निवि होता स्तौति च देवान् प्रशस्थ ॥ १२ ॥ मुगल० सहस्राक्ष असल्यात ज्वार चिचर्पणिः विशेषेण सर्वस्य द्रष्टा अयम् अग्नि रक्षांसि सेघति प्रतिज्ञामिति । स चाहि उक्थ्य, डक्ये. शस्खैर स्माभि स्तूयमान सन् होता देषानामाङ्क्षाला मूत्वा गुणोते ठान् स्तौति ॥ १२ ॥ इति प्रथमाष्टके पचमाध्याये अष्टाविंशो वर्ग ॥ [<] हत्या हि सोम॒ इन्मदै ब्रह्मा च॒कार वर्धनम् । शष्ठ यज्रनोज॑सा पृथि॒व्या निः श॑शा अहि॒मर्च॒न्ननु॑ स्व॒राज्य॑म् ॥ १ ॥ इ॒त्था । हि । सोमे॑ । इन् । भदे | ब्र॒क्षा | च॒कार | वर्ध॑नम् । शञ्जि॑ष्ठ । य॒जि॒न् । ओज॑सा । पृ॑थि॒न्पा नि । | अम् । अचैन् । अनु॑ स्व॒राज्य॑म् ॥१॥ स्कन्द्र० 'एन्द्रगुत्तरम्' | उत्तर सूतम, ऐन्द्रम् इन्वदेव हि दोयम्सादर्थे । यस्नात् इत्या अमुन 'बक्ष्यमाणेन प्रकारेण सत्यम् या सोमे इत् मदे श्यस्य भावन" (पा २८३,३७) इत्या सक्षमी 1 तच्छतन्त्रणभूतयोग्यक्रियापदाध्याहार सोमे सदकरे उपक्रदिप | अक्षा चार वझशब्दों ब्राह्मणशब्देन समानार्थ । वात्मन एवायमपरोक्षरूपेण प्रथम- निर्देश | श्रय गोठमो नाम ब्राह्मण होता वा करोति वर्धनम् वृद्धिका स्म यात्रितियधनात् चन्द्रशेऽध्यायं. हे विष्ठ वशिन्। वन ओशक्षा पृथिव्या 'पृथिवी' ( निघ १, ३) इश्यन्वरिक्षनाम अन्तरिक्षाद | निराशा शश लुगो । साम- ययात्रा निर्गमय भूमो पाठयायकम् । उच्यते । अहम् मेघम् । घृष्टिमित्यर्थं । अर्चन् अमु ष पूजायाम् | अनुयन् स्वराज्यम् भात्मीय श्रैलोषयाधिपश्यम् । माधितानुग्रहेण साधिपत्यम्पको दिस प्रभु. पो नानुमाइ ॥ १ ॥ येट० "दरयम् दि रोमि" भदकर स्वया पोस सठि ब्राह्मणस्वन वर्धनम् स्वयम् चकार ! जिनियालिसितवानसिंग अहिए। अत्र यारक – 'अर्म को अनुशरत खाराश्य ( या १२,३४) इति ॥ १ ॥ 1. नाशि भवि मा. २. नाशि, 2. माहित वि ●CO+ ८. सासूको ९. पूज्यं craft 13. ². 11. Raft १००१० मासि