पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वदै सभाप्ये [८१ अ५ब ३० स्कन्द० अधि इत्युपरिभावे । सानो सानुन समुच्छ्रितस्य प्रदेशस्य नि जिनते नियमेन मेघमस्यर्थं इन्ति बर्मेण शतपर्वणा पशोपेवन अत्यन्त हश्रयर्थ मन्दान मोदमान | तृष्यन्त्रित्ययें | क | इन्द्र (केन) अम्बस तृतीयायें पढ़ी। सोमवक्षणेव अचेन। कस्मात् निमि उच्यते । यस्माद शरिभ्य संजीनामा भूमि प्रति गमनम् इच्छति । कस्य | सामर्थ्याद् बृटि वक्षणानामयाम् | अर्चन् 'अनु स्वराज्यम् ॥ ६ ॥ 1 ५७० वेङ्कट० समुच्छ्रित देशे मेघ निहन्ति वज्रेण पर्वतोपेवेन मोदमान इन्द्र सोसेन, सखिय गमनम् इच्छति मात्मान प्रति ॥ ६ ॥ मुगल० इन्द्र भातपर्वणा शरासण्याकधाराभिर्युकेन वशेणसानी अभिनितेअघि सप्तम्ययाँ नुवादी । समुच्छ्रितै बृजस्य कपोळादौ स्थाने निवर्श दिनस्ति । स चइन्ड् मन्दान मन्दमान स्तूयमान सन् सखिभ्य समानल्यानेभ्य स्वोतृभ्य अन्धस अग्रस्य गानुम् मार्गमुपायम् इच्छति । अभ्यत् पूर्वेद ॥ ६ ॥ इन्द्र॒ त॒स्य॒मिद॑दि॒वोऽनु॑त्तं॒ वजिन् वी॒र्य॑म् । यद्ध त्यं मायिनै घृणं तप त्वं मा॒यया॑चरर्चन्ननु॑ स्व॒राज्य॑म् ॥ ७ ॥ इन्द्र॑ । तु॒भ्य॑म्। इत् । अ॒द्वि॒ऽत्र॒ । अनु॑तम् | जिन् । वी॒र्य॑म् । यत् । ह॒ । त्यम् । म॒ानिन॑म् । मृगम् । तम् । ॐ इति । त्वम्। मायया॑ ॥ अ॒ | अचैन् । अनु॑ स्व॒धराज्य॑म् ॥ स्कन्द० इन्द्रपटायें चतुर्भपात हे अद्रिव | " आय सोमानियवयाबाग, चतून' । 'अपवा अद्रिय' तेन हन्तन्यन तद्वन् मघाना रिस्प अनुप्रैखिन् भनभि भूतपूर्व कतचिदित्यर्थ हे वजन! वीर्यम् सामर्थ्यम् | येन कि घृतम् 1 उच्यत। यत् हु त्यम् यत्, त्यनिति विलिङ्गायपि समानाधिकरणा उभयन तृतीया द्वितीया । इदान्द पत्रुपूरण 1 यन रोन| मायिनम् मृगम् मृगनामानमसुर मार्गणीय वा मेघम् । तदधुवे मंम्यिार्धसम्बन्धो यच्न्दोऽध्याद्वायें | यमन्ये मातश्नुवन् इन्तुम् तम् त्वम् स्वया माक्या अर्थी अर्बन 'अनु स्वराज्यम् ॥ ७॥ पेङ्कट० इन्द्र।' तब एन कनचिद्दिसितम्● वार्यम्" इक्षिन्त्यमानित वस एत्रोत " यत् पल "वम् मायाविनम् | मृगासुरम् अपश्य † राम् त्वम् मायथा एव इतनानू ॥७॥ मुद्गल० हे अद्रिब.1 बाहुनरूपमेधयुक' बझिन्| बज्रबन्' इन्द्र तुभ्यम् इत् तबैवीर्यम् सामर्थ्यव अनुतम् सद्भुभिरविष्कृतम्। यतु ह याद खलु मायिनम् मायाविनम् त्यम्स प्रसिद नवविवार शेकापकारिणमित्यर्थ । मृगम् मृगरूपमापत्रम् तम् वृत्रम् लम् अपि माथ्या एव अवधी इतवानसि । अन्यत् पूर्ववत् ॥ ७ 1. दरमूको २ नाहित भ ३ "सेल. ४४ चारित मूको. ५ ६ पर्व ८८ मचाहिये वि विदर्भदेखि छपे 1. fat a t *627- प युढिवम् लि 11 नास्ति दि टप. १२-१२ + (१) विपश् द्विरूप नाहित हूं नास्ति विश्र १३-१३ स्टि