पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् व ते॒ वसो अस्थिरतं नाघ्याई अनु॑ । म॒हत् ते॑ इन्द्रा॑ वी॒र्य॑ वा॒ह्वोस्ते॒ बलै हि॒तमर्च॒न्ननु॑ स्व॒राज्य॑म् ॥ ८ ॥ वि । ते॒ । बज्रसः । अ॒स्प॒र॒न् । ज॒व॒तिम् । नि॒व्या॑ । अनु॑ । म॒इत् । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । ब॒ह्वोः । ते॒ । बल॑म् । हि॒तम् । अचैन् । अनु॑ | स्व॒ऽराज्य॑म् ॥ ८॥ सू८०, ८ ] स्कन्द्र० ते तर स्वभूताः वज्रासः बज्राः वि अस्थिरन विपूर्वस्तिर्गत्यर्थः । अगच्छन् । के प्रति । उच्यते । नवतिम् नाव्याः अनु अनुशन्दो 'अनुर्लक्षणे (१,४,८४ ) इवि कर्मश्वचनीयः प्रतिशब्देन समानार्थः । नबतिम् असुरपुरः प्रति । कोदृशो: । नान्याः नावाताः सर्वव उदकेन परिक्षिता इत्यर्थः । किञ्च मद्दत् ते हे इन्द्र | वीर्यम् | बाह्रोः च ते बलम् हितम् माहितम् । स्वबाहुबलेनैव श्वासि बलवान् म सहायदहेनेत्यर्थः । कोदृशस्य | जय्यते । अर्चन् से इस्पेसेन पप्ठ्यन्तेन सामानाधिकरण्यात् षष्ठवर्षे प्रयतैया | अर्चतः अनु स्वराज्यम् ॥ ८॥ घेट० तव आयुधानि घ्यविष्ठन्त नवविसंख्याः नदीः मनु महत् ते इन्द्र वीर्यम् बाह्वोः उ सब बलम् निद्दितम् ॥ ८॥ ५७ मुद्गल० है इन्द्र! ते सव वज्रासः वज्राः त्वत्सकाशान्निर्गता न्यायुधानि भाव्याः नावा छार्योः नवतिम् नवविसंख्याका वृत्रेण निरुवा नदीः अनु उपलक्ष्य वि अस्थिरन विविधम् अस्थिपत सर्वत्र स्याप्य वर्तमान वृत्रं हन्तुं तव यन्न एकोऽप्यनेक इयासोदित्यर्थः । किञ्च है इन्च! ते वय वीर्यम् महत् प्रभूवम् । अन्यैरत्वेयमित्यर्थः । तथा ते बाह्रोः स्वदीययोईस्तयोः बलम् द्वितम् निहितम् । स्वदीयौ बाहू अप्पतिशयेन बलिना वित्यर्थः । अम्बत् पूर्ववत् ॥ ८ ॥ स॒हस्रै स॒ाफम॑र्चत॒ परि॑ ष्टोभत विंशतिः । श॒तैन॒मन्व॑नोन॒च॒रिन्द्रा॑व॒ श्रन्नोद्य॑त॒मच॒मनु॑ स्व॒राज्य॑म् ॥ ९ ॥ स॒हस्र॑म् | स॒ाकम् । अर्घत । परि॑ । स्तोम | विंशतिः । श॒ता । ए॒न॒म् । अनु॑ । अ॒न॒नो॒न॒वुः । इन्द्रा॑प । ब्रह्म॑ | उत्ऽये॑तम् । अचैन् । अनु॑ । स्व॒राज्य॑म् ॥९॥ स्कन्द० हे मदोयाः पुत्रपौत्रः ! ऋविजः! या सदाप्रम् सहसंख्याका सन्तः साकम् सद अर्चत तु इन्द्रम् | परि स्तोभत पिंशतिः स्वोभविरर्चतिकर्मा ( इ. निष ३, १४ ) । विशतिसंख्याकाः सन्तः परिष्टुत । सहस्रार्थेशवसंख्याभ्यां छात्र सम्भावसंख्या लक्ष्यते । यात्रश्वः सम्भबयस्तावन्तः स्तुतंत्यर्थः । कस्मात् । उच्यते । झता एनम् अनु अनोनवुः बहूनि स्तोतृाठान्मेनमिन्द्रमनु स्तुठबन्तः । 1 रुक्षणे कुवि. १. नारित कुवि. ३. नास्त्रि भ. ८. संमती मूको 4. बाद मूको. ७. स्वाभ्यः अ. ४. ९. सैनदत वा दि. वि. ५-५० त्रुटिवम् वि.