पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७ ऋग्वेदे सभाप्ये [ अ १, अ ५, व ३०.- यस्माच मयापि इन्द्राय स्तुतिलक्षणम् ब्रह्म उद्यतम् उपफल्पितम्। कीदृशाय | अर्चन, चतु- र्ध्यर्थे प्रथमैया । 'अर्चेते अनु' स्वराज्यम् । अथवैवमन्यथाऽस्या ऋचोऽर्थयोजना | सहसमिति सुरोचिपो नाम ऋपय इहाभिप्रेताः । कुछ पुसत् - 'आ यदिन्द्रश्च दद्व सदृशं सुरोचिषः ( ऋ ८,३४, १६ ) इति सहनसंख्याकत्वस्य तेषां प्रसिदत्वात् इन्द्रस्तुतिकरस्वाच ठ परिटोभय इत्येतदपि रुडधै लोट् 1 व्यत्ययेन मध्यम पुरुषः। विंशतिरित्यङ्गिरसोऽभिप्रेताः । यद्यपि दशाङ्गिरस इवि ऐतिहासकाः स्मरन्ति, तथापि बृहस्पत्यादिभ्रात्रपेक्षया विंशतिसंण्याच॒चनम् । सङ्घम्नसंख्याका बसुरोचिपः विंशविसंख्याकाध्वाङ्गिरसः सहेन्द्रमस्तुवचित्यर्थः । शवैनमित्यपि . चैखानसा नाम ऋपयोऽभिप्रेताः । ते हि प्रसिद्धत्वाः। तथा च शौनकेन वक्ष्यते ---२४- स्वेत्यृपयः सूतं शतं वैखानसा विदुः" इति । शतसँख्याकाश्च वैखानसा एनमस्तुवन्वित्पर्यः । धन्यैरपि स्तोतुमिरिन्द्राय ब्रह्म उद्यतम् | अच्छानु स्वराज्यम् ॥ ९ ॥ घेङ्कट० इ— सहस्रसंख्याकाः सह स्तुत | परिगायत' विंशतिसंख्याका: । शतानि वृणामेनमिन्द्र भतिशमेन अनु अस्तुवन् | इन्द्राय सर्व स्तोत्रं स्तोतृभिः उग्रतम् ॥ ९ ॥ मुद्गल० सहवम् सहस्रसंख्याका मनुष्याः साक्रम् अवैत एनमिन्द्रं युगपदेदापूजयन् | तथा विति पोडाविजो] [यजमानः पत्नी च सदस्यः शसिता देवि विंशविसंख्याकाः। तेषां या विंदादि संख्या सा परि स्तोभत परितः सर्वतोऽस्तीत् । तथा च शता शवसंख्याका कृपयः एनम् इन्द्रम् अनु अनोवुः पुनः पुनरस्तुवन् | अस्मा एव इन्द्राय ब्रह्म हविक्षणमम् उद्यतम् वातुमूर्ध्व कृतम्भव एवंविध इन्द्रो महवित्यर्थः । अन्यत् पूर्ववत् ॥ ९ ॥ इन्द्रो॑ वृ॒त्रस्प॒ त॒रि॑षी॒ निर॑ह॒न्त्सह॑स॒ सह॑ः । म॒इत् तद॑स्य॒ पो॑स्मै॑ वृ॒त्रं ज॑ध॒न्य असृ॑ज॒दर्च॒न्ननु॑ स्व॒राज्य॑म् ॥ १० ॥ इन्द्र॑ः । वृ॒त्रस्ये॑ । तरि॑षो॑म् । निः । अह॒न् | सह॑सा | सह॑ः | म॒हृत् । तत् । अ॒स्य॒ । पो॑स्य॑म् ॥ वृ॒त्रम् | ज॒ध॒न्वान् । अ॒सृज॒त्। अचैन् । अनु॑ । स्य॒ऽराज्य॑म् ॥१०॥ स्कन्द्र०] मद्दत् तत् अस्य इति तच्छदायच्छन्दोऽध्याहायै:"। येन इन्द्रः ऋत्रस्य तविषीम् सेनालक्षणं बलम् निः अद्दन् | सहसा बलेन सः शरीरबल महत्तदस्य पौंस्यम् । किन वृत्रम् जघन्वान् मन्निन्द्रः असृजत् सृजति विसृष्टवा" या किम् । सामर्थ्याक्षिण अपन इत्यादि पूर्ववत् ॥ १० ॥ बेङ्कट० इन्द्रः पुत्रस्य बलम् निः अद्दन् सहसा व सहः | ये सहते परंतु स ७ । मद्दत् तत् अस्द" पुंस्त्वम्, चनम् मन्" प्रकाशिसवानिन्द्र इति ॥ १० ॥ सुगळ० इन्द्रः शस्य असुरस्य तवियोग बलं स्वकीयेन बलेन निः अन् इयवान् । सहसा सहनेन अभिभवसाधनेनायुधेन सः अभिभवसाधनं बुग्रायुधं निरहनु इतवाद् अस्य इण्वस्य तत् 1-३, "येतो नु म ति] येते नः ञ. र. वा. ३. पति. ४. वाडि वि. ५. "ः वि. 1. fe fer. ७. सु. पद्गुरुशिष्यः ९२. ८. नास्ति वि. म. १०. संख्याधः वि. १२. २ दि. १३.मा वि. 14-14. मारिवं मुझे. 11. नास्तिक. १८. नावित्रि १७ प्रवि पं. १९,विव ११. फुटितम्] [वि.] दर्प, १४..