पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७४ ग्वेदे सभाध्ये [ अ १, अ५० व ३१ इत्थेउनु यस विशेषणम् ।यचेन्द्रस्य स्वराज्यार्चन तत् सत्सम्बन्धिनो बज्रयोपर्चयते । अथवा अचंचिति पष्टयें प्रथमा । अर्चव स्वराज्यमिन्द्रस्य स्वभूतो बज्र इति ॥ १२ ॥ चेङ्कट० न न न न इन्द्रम् स निमीतमकरोद | वृन तु बस इन्द्रविष्ट सहस्रधार अभ्यगच्छत् भयोमय ॥ १२ ॥ मुद्रल० उन इन्द्रम् वेपसा स्वकीयेन वेपनेन कम्पनेन न वि बीभयत भीत नाकरोत् । तथा तन्यता स्वकायेन घोरेण गर्ननशब्देन न वि योभयत् । अपि च इन्द्रेण विसृष्ट. आयस भयोमयः सहस्रसृष्टि अनेकाभिर्धाराभिर्युक्त, वञ्ञः एनम् पुत्रम् अभि आयत हन्तुमाभिमुख्येनागच्छत् । अन्यत् पूर्ववत् ॥ १२ ॥ यव् वृ॒त्रं तप॑ च॒ाशा॑नि॒ वज्रे॑ण स॒प्मयो॑धयः । अवि॑मिन्द्र॒ जिसतो दि॒वि ते॑ वद्धते॒ शवोऽव॒न्ननु॑ स्व॒राज्य॑म् ॥ १३ ॥ यत्। बृ॒त्रम्। तव॑। च । अ॒शनि॑म् । बने॑ण। स॒मूऽअयो॑धयः॥ अहि॑म्। हुन् । जिवा॑सत । दि॒नि। ते॒ वि॒द्वधे । श॑ । अचैन् । अनु॑ स्व॒राज्य॑म् ॥ १४ ॥ 1 स्वच्छ० यद् सम् यदा वृयन् तब अशनिम् वज्रेण अनि शक्तिद्दिोच्चवे रावेदयेतेन च व्यवहितोऽपि वज्रो विशेष्यते नाशनि । बुढ पुतत् । वज्रेण योधनासम्भवाद् इन्त्राशने । च वशब्दचाशनिमित्येतस्मास्परो दृएण्ण वृतमशनिश्च तदीया तत्र स्वभूवेन पत्रेण ध्यमेव समयोदय सम्ब योधितवान् | इतवानित्यर्थ | अथवा तवेत्येवेनःशनिदेव 'विशेष्यते । अशनिमिति नु" तृतीयायें द्वितीया | यहा वृन स्वभूतया अक्षम्या यत्रेण च त्वमेच समयोधय इति । यद्रवि बचनात्तव "इश्यध्याहार्थम् । रात ॥ प्रभृति अहिम् हेन्द्र जिघांत नित्यमेव इन्तुमिच्छव दिवि के बधे वध बन्धने । आवन्ध | दिव यावत् प्रख्यातता" गवमित्यर्थं किं तत् । उच्यते । शब इदम् । अर्जुन इवि तु शवसो विशेषणम् इन्द्रस था | यदि शवप्स सटो म्यत्ययेन दुल्लिङ्गत्वम्। स्वराज्यमर्चेच्छन इति। अधेस सतपायें प्रथमा राज्यम् इसव व इति ॥ १३ ॥ 1 बेङ्कट० श्यत् इश्यूट हरेण स्वदर्थं विसृष्टाम् अधनिम् च तक यत्रेण सद् अयोग्य ठरत अधिन हन्तुमिच्छत सत्र अन्वर बद्रमासीत् घटम्" । प्रसिदमभूत् इति ॥ १३ ॥ मुद्रल० हे इन्द्र यत् यदा अम् तक इननार्थं तेन सृष्टाम् अशनिम् च ध्वम् दज्रेण समयोधयः सम्यक् प्राह्वार्थी. धड्दानीम् अहम् भागत्य हन्वाई वृत्रम् जिघांसतः इन्तु बलम् दिदि बद्ध बदमनुस्यूट व्याप्तमासीत्। वित् ॥ १३ ॥ वे वय व 1. नास्ति २. नास्ति कु ५३५कि. - नास्ति कु. ७७. v. whics ft¹ w². न बेपनेन जि बैरवेश वि मानिश कु. ८. सोपे कु ९ वि. नारिवि ११- नास्ति क्ष कु. १२.वि. १२-१३ ननि হ'ঙ ও राज्ধस स्न्, বि नाहित ३.१४. भवेद्र १५-१५, नास्विमिछपे. १९ f41 1. मावि पिं.