एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खूं, मैं ८ ] प्रथमं मण्डलम् स्कुन्द० तटदश्रुतेर्योग्यार्थसम्वन्धो यच्छन्दोऽध्याहुर्तव्यः । ये देया आवाहिता] अस्माभिःतान् यजत्रान् यष्टव्यान् ऋतारृधः यज्ञस्त्रोदुकस सत्यस्य वा वर्धयेतॄन् । हरिया हि स्तुत्या च देवता वर्धन्ते । हे अग्ने | पत्नीवतः कृषि पसंयुकान् कुरु परप्येषामाहेत्यर्थः । शोध व मृदः पीनिर्दे- शात्रैकवैशामेति शेषः । द्वितीयायें वा पष्टी| मधुस्वादस्यैकदेशं स्वांशलक्षणं मधुस्वानुं वा सोमं हे भुजिह्न ! सुवाक् ! शोभनाजेद्वाख्यावयवी चा पाययः ॥ ७ ॥ चेङ्कट० तात् यष्टव्यान् यज्ञस्य वर्धमितृत् अभे ! पनवतः च कुरु कृत्वा च सोमं सुज्वाल 1 पायय ॥ ५ ॥ मुद्गल० हे अप्रे ! तान् च इन्द्रादीन् देवान् यजमान यजनीयान् नातागृधः यज्ञस्य वर्धकान् पशोषतः पतीयुक्तान् कृभि कुरु । हे गुजिह! शोभनजिहोपेत ! मध्वः मधुरस्य सोमस्य भाग देवान् पायय ॥७॥ ये यज॑त्र॒ य ई॒डधा॒स्ते ते॑ पिच॒न्तु जि॒ह्वया॑ । मधॊरग्ने॒ वप॑कृति ॥ ८ ॥ ये । यज॑त्राः ॥ ये । ई॒डया॑ः। ते 1 ते॒ । पि॒यन्तु । जि॒ह्वया॑ । मधेः । अ॒ग्ने॒ । वष॑र्ऽकृति ॥ ८ ॥ स्कन्द० मे यष्टव्याः मे च ईडया स्तुत्मा देवाः ते, ते तय स्वभूतया जिया भिवन्तु | 'अभिमुखा दि " देवाः" (तु. मारा ७,१,३, ४) । वे अप्रैद जिया पियन्ति न स्वया | बाड्नाम चा जिहांशन्दः हेतौ ध तृतीया। तत्र याचा हेतुना त्वयोध्यमाना इत्यर्थः । किं पिबन्तु । उच्यते । मधोः सोमस्यैकदेश स्वांशलक्षणं मधु वा, सोमं वा है और ! वपद्कृति वषट्कारकाले ॥ ८ ॥ बेङ्कट० ये ग्रष्टव्याः 'ये च ईडया: 'मनुष्या वा ईडेम्याः पितरो नमस्या देवा यज्ञियाः' (ते २,५९,६ ) इति ब्राह्मणम् | ते तत्र जिया सोमस्य वपद् हुतम् पिबन्तु ॥ ८ ॥ मुद्गल॰ ये देवाः मजमाः यष्टव्याः तथा मे देवाः ईडयाः स्तुत्याः ते सर्वेऽपि वपद्कृति वषट्कारकाएँ हे आहे ! ते या जिदया मभोः मधुरस्य सोमस्य भागम् पिबन्तु ॥ ८ ॥ आ सूर्य॑स्य रोच॒ना॒ विश्वा॑न्दे॒वाँ उ॑प॒र्युर्धः । विप्रि॒ो होते॒ह ब॑क्षति ॥ ९ ॥ आर्कीम् । सूर्य॑स्य । रोच॒नात् । बिश्वा॑न् । दे॒वान् । उ॒ष॒ऽयुधैः । चिञैः । होता॑ ॥ इ॒ह ॥ ब्र॒क्षति॒ ॥ ९ ॥ स्कन्द्र० आकोम् इति निपाद भार्ये वसति इत्याएयातेन सम्बन्धयितम्यः । सूर्यसम्बन्धिनो १-१. यानारड सान्यष्टन्यान् यज्ञौत्तॄन् ! सन्या पत्नील्याएवा होने पायय हे मुरा ! शुभेन ! का। सभोरेदेवा विमकु. i- यन् देवानावाहनो अमूफो. 4.२. नास्ति मे २. भगन्द ४-४ या विदयाविषन्तु देवाना मुरम् ( ७, १६ १ ते रिवन्ति नरनीयदा 1 [जड़ा बागा हवा ि मधेश देवा वा अनेक शिक्ष. ५५.देन सोनन्दा साम्य समय मे साम्य ६.६.निमः यम्बन्धित विभ