पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आमेलमा [१,११५. साहि शब्द पहरा था। सुपाड भूकम् अवतम् स्तरम् । जमानायकमनम् | कल भामर अद्भूताना असम अभिनिटेः ॥ ७ ॥ पेटबोषिः प्रभवम् । कामदेवा म्यवानाम् जहान जनावर करणम् गम् ॥ ॥ महोबार्बमानीसमोठः हृद इचिः तम् | नन्हर्मनम् कार का कामानां वारी! जुकाम मादी परिचालन रक्षणमूर्तम् । अनन्तरं इतिध्ये जन्मानास उम्मीयानां योगाला कमवम् मोः मन्न् अचाली पल्ल्म् ॥ ॥ पो व॒शीषोमा॑ ह॒विषा॑ प॒र्या॑द् मन॑मा यो घृ॒तेन॑ । रास्ये॑ व्र॒तं र॑व॒रो पा॒तम॑सो वि॒धे बना॑य॒ महि॒ शर्म॑ यच्छतम् ॥ ८ ॥ यः पोमो थियो । स॒पर्यात् । दे॒वीर्चा | मन॑सा । यः । ऋ॒तेन॑ । सस्य॑ | च॒नम् | रश॒तम् । पातम् | अहंसः 1 विशे। जनय महि। पश। यच्छम् ॥ ८ ॥ I I पातमिति मदाबाद प्रमादिति बेमा बुदेव समानार्थो सभाः उपरोऽध्यायः भवन्तौ ीपोमो बहावादावि छांचा बनसा देवी त्यतीविण (६,३,९२) इवि वेगः लेन देवदेवीप्रति अत्यन्च युष्मद्रलेन सेयः वाम काविससपेन लक्ष्य उम्त्यापित माना कनै रक्षतम्, पासम्म पापाद विमानम्। पुत्रादिमनुष्याक्त्वभूताय मामा परिचारकाम आहे शर्म महद मुम्च्छत प ० परिषदेमा"मनसा प वान व परशवम्. राम् पातम् | बिना मइन सुबम् म् ॥ ८ ॥ मुद्र०मानदेवांना वाम सुन्दासपचंति देवधायक मनमा परिचयः परिचाठि । मुख्य माध्यम र आस पाप 1. सि. २.२.५ विं': मध्यो मि. नाहि... १० १.. १३. देवन वि. 11. Or Art. 93. PC KON १९. भा.