पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषान्तरः (१.९४, १९ ) इत्यर्धों मित्रामात आमाभागाः ॥ समाप् पादः। तत्रो मित्रः' माननादित्यः भक्या क्याम्यतिरेव देवता | देखिइसमें एलसूपम् स्टोव को रमित बामे संस्करोषासम् महेम सम्ब पूनमःमःमँसदिनः मम् प्रमतिः महाभद्रा हि कल्याण समका पुणतुम इत्य हे असे मनः सहसचिवम् मा रिवाम हिसिवा न भवाम मा ॥ १ ॥ 1 यस्मै॒ त्वम॒यज॑मे॒ स सत्यन॒र्वा क्षैति॒दते सुच॑म् । सवाष नैन॑मओत्यहात्तर में सख्ये मा रिपामा नये वर्ष ।। २ ।। यसै । म यस | सः । ति । अनुद I Bः | तुतात् । न | ए॒नम् | अनि । बहुतिः । अप्रै | ये| मा| विषाम| वयम् | नई ॥ २ ॥ I स्कन्द्र०क्यस्य मानवाशी त्यम् आपदा देवान्यात्म- भिनित्या' न 1-1. यस्मेि ५. अस्वयंः । ते चार (२,६५ । एनम् अश्नोति बाहितिः पापं बचो वा किस को मा चन्ममि सुम्सुडीचमी रिमामय नव ॥ ॥ देवा जसे इम्निः प्रवभाति । सः सा सिसि भरवतन एनम् अनोति : भुलाय हे जन्! त्यम् आबकले देवानाभिमुनाति स्वामितपत सावति प्रामोवीत्यर्थः । किसानः अवर्मा सो नियमति | म उषयम् गोमबीपि बनम् बमते चायतिमा समानः जूनाप एनम् पयागम् मंहतिः जातिवरियम् न होत न धामो अन्यत् ॥ २ ॥ I शर्मा भगवान्तम् । न्नमा॑दि॒त्याँ आ भ॑ह॒ तान् पुश्मस्य सख्ये मा रिपामा वयं वर्म ॥ ३ ॥ ३९. 2. प्रा ८. म.११.११. बारित को 14. fir d'. ४.लि. १०. ३..