पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु ४४५ १९] य J ऊपम् । मित्रत्ये। कईणस्त्र । वास । अषय॒नाम् । म॒हम् | हेळ: | अमु॑षः । मृ॒ळ। क्षु। नृ" । भूर्भु । ए॒पाम॑ | मर्मः । पुर्नः | | ख्यै| मा|राम |यम् | तमं ||१२|| ०हासमाचा मायानाम् नमोऽ याः। इहि बायसे मच्छताम् | हेळ: कोचा अद्भुतः महान् कम् इति पास्यवः | मुखळ सुटुसुन मान्म एनाम पुनः बम्बम्बासु मनः पुनरप्य ॥ १२ ॥ बेटो: सोमनाथ मयस्ताव भागवायमकताम्को महा मदति । पदि प्रमा सुन सुख मासु मनः पुनः वापि ॥ १२ ॥ Sev मुद्रसम्बोः स्तोता मित्रम बहरनमानिनो देवस्य धम्म म् मायारामा म मित्रास्नाविममधेः स्वरेवान पवामित्यर्थः" । अमयानामु अवस्था स्वर्गलोकस्पास्वादन्वरि गर्वसामानाम् मरुनाम् एतस्मशानां देवानाम् डेळ: अनुतः महान् भवति | उस्मात् कोचाइममन्ने मत निःस्मामृ सुजन प्रणाम् अस्तामु मन पुनः भू पुनरपिसभाम् ॥ १२ ॥ जेच दे॒वो दे॒वाना॑मम मि॒त्रो अद्भुतो नामसि॒ चाल । स्म॒तव॑ स॒प्रय॑स्त॒मेऽये मुख्ये मा रिमामा वयं तव॑ ।। १३ ।। दे॒वः । दे॒वाना॑म् | अ॒सि॒ । मि॒त्रः 1 अर्जुतः । असु॑ः । सू॑नाम् । अ॒सि॒ | चाः | अरे । मैन् । स्याम | तवं 1 : तमे | मध्ये या राम अयम् । सबै ॥ १३ ॥ एकन्द० देशत्वं बैकमा, अतः इत् सिमसि । बनान्समा महः शोभोऽसि । मामेन पारस्थाने व त्यास अशामुामेस्वःता प्रस्तुमचः प्रभुको 'श' (३) इति गृहनाम। पुरे परि मायालेस्टां वं भुवामेवः | गले १६ म 1. माझ लि. ३- मान्दि ठि. ....... सूडो, 11. 'करन११-१२ फूलोक 1-1. हिमाकत" नि.