पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किवाई। उपत्ये पानीमो इमेवाइन्वेन विशेष्यते समुचीदने उपन्याजवचनः कास्योपची स्थाने मेसी दुः समागाद एस्पति मिठु आवमानानु दि भी मरवी प्रतीची विशेष प्रति परे त्यादित्य निमोनमेव । दुमिमीः विद संसद बेट० काविष्ट: मा . बिमित्व ॥५॥ वर्धने

दिवेश गच्छन्दोभान उपाणु उप

दुःजायमानान जमेपि एम्स ( ८, १४६१५ ) इति ॥ ५ ॥ मुगल० नासु मैचस्थालाजु बैहुतात्मना वर्तमानोऽग्नि चाह वर्मो दिवंगपस्थिताम) सासामा भन् मोति । किं कर्णम् । विज्ञानाम् बहसमा क्यामचनको कर्म सन् कारणासुसु दिवंगपस्विक्षस्वनि स्वयपूर्ण ज्वन्नहित्यर्थः लहान असमानान बस्यमानादि अवं उत्पविड्म्ही जमिमsent after ची त्व मिनबाद जोन मेमेते ॥ ५ ॥ डिस स्वाष्टमम् [१००१. कारबार । 1 हमे धंद्र जोपये न मैले गावो॒ न स॒श्रा उप॑ तस्वैः । स दधा॑णा॒ दध॑पत्र॑िभूवाअन्ति॒ पं द॑क्षिण॒तो ह॒विर्भः ॥ ६ ॥ www. मे इति॑ । [भने इति॑ । [ोफ्ते॒ इति॑ । न । मेनें । मलैः । न । पामाः । उप॑ । त॒स्युः । एवैः । सः । दक्षणाम् । दर्शयति । ब॒भुव । अ॒ञ्जलिं यम् । दृक्षिण॒तः । [ह॒वि ऽभि ॥ ६ ॥ फेरि 11. मा. मिति अधिवर्धमायावत्र्य मे बाबा- प्रापतुः । सेवायें। पम्नि ३.२१ पुराचारोऽपि समयमार्थीय: किया- किमान बाबा: उप क्या का ↑ "ति. 1-4लि ३.३.३. त्रुटिमका कप: श योः कर्ष ४.कि. ५. 6.नान्शिनामा वि. 1 6.