पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेट० सीसिमित अनुपः ॥ ९ ॥ सुमहिम नदीप्यमा राम्रोषनाग बियोधाम क्षेत्र पुजन मूवम् पशुपरि व्यामोकि है भन्ने मितिः मनु विमःमः मारमाबेसेडोमि आत्मान् पाहि अभिःशासादिमिसः ॥ १॥ बनाये परमून विशेषमानम् महत। अने। 11 धन्य॒न्त्वोत॑ः कृणुते गा॒तुर्मुर्मिं शुक्रमिभि॑र॒भि न॑वति॒ क्षाम् । विद्या सनि ठरेषु ते॒ ऽन्तन॑सु चरवि व ॥ १० ॥ धन्वैन् । छोत॑ः । कुते । गा॒तुम् । कर्मिम् । । सननि। जेंषु । धत्ते । अ॒न्तः | नगा॑सु । चरति । प्र॒ऽमुई ॥ १० ॥ मनवा चरति प्राणामोधोनांपाकः स्कन्द० 'धन्वन्तः(१३) इट बन्चरिनाम 'श्रोन:' (लिम १.१२) नाम इदिए । यादम, गमनभाव कर्मिम् त्वम्तमृतम् । हे: वैमिः कालाभिः अभिनत अभियान क्षाम् पृथिवीम् विश्वामिनागि पुरानन्यचानिज उद्रे बसे भारवति भारत पाडमिनु- महान हेतुभूतीदरूपःकतो का इलोहिमसन्दापतिपयको सिमेण या सम्मानि चयः । अन्तः मानां चणि अम्निमानाम् ः। कम्पायचे हि -१०॥ चेट विधानि मिंऽभिः । भि । मञ्ज । क्षाम् । - मनमोहकरोति :निमि बन्न कति वाम ॥ १० ॥ ● मुद्रा० मन मसियाम, गमती उर्मिघम् जनमत प्राि नति अभियाजोति। व्यवमिरर अभियर्थः । बलू दिया सर्वोनि मनानि बन्नानि अभाव भैम् नमाम् पृथ्यमन्त पासू वैचाचान यसवित्रीषु जोषीकान्तः ति मध्ये सदीयम् ॥ १ ॥ अन्दर- अधे स॒मिषा॑ नो वद् पाँव से वि महि । तनो॑ मि॒त्रो वरु॑णो मामहन्तता॒मदि॑नि॒ः सिन्धुं पृथि॒वी उ॒त बौः ॥ ११ ॥ १.३२ मूडझे.. लि. डा. ६. नलाधिपति 4.