पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

wed बेट'सर्वमिदो नाबामिया मिः समापन मुगल कमें स्वीति । सौमि ● (तू नांगा १३,६,८-१० ) इत्यादि साण्डम् अस्मत्वं धावणारी मानत्यन्तं दहव बने। वर्षः उचाः रमः" वा ॥ १ ॥ इस मिः। गायत्री वा प्रदानः डॉ। 3 सज्ञान बचाने । यो हुनु हो सन् सर्वस्व मित्रमूर्ती पाइन्वेसरवीत्। बम्ब- अनुचितमिदं स्क्याचरितम्, पदक मित्रभूल सन् म् जकारिटि हम् तुत्दा शोकमपागलबन्' । मानम् – - दे अग्ने/न. स्मा पुनः पब्द अपः ॥ va ● निम्न अशोच बहजो नित्यस्मदीयात्रु च था सन्ताप्रकाश खाइदियोधनाच सुत्रि॒या सुगानुया सुया च॑ पजामहे । अप॑ नः शोशु॑चद॒षम् ॥ २ ॥ सुक्षेविया | सुगातुझ्या | वसुऽया | व | य॒जामणे । वपे 1 न: 1 शोशु॑चत् । अ॒घम् ॥ २ ॥ स्कानगि मश तृढौपाया डावावर यशोवा परोके खुशनुमा मुवीका नयूदा व लेवा माम मुखानिर्वः किया अन टोमणद्वेष्य सोमनमाया "काया बनमन्तिम् नामहे | अप नः खोब्रुचत् अम" ॥ ३ ॥ होममाया अस्मान या निमित इनिर्मि पुरयामः ॥ यजामहे प्र यद् मन्द॑िष्ठ एवं प्रास्माकोसत्र सुरः । अष॑ः : चद॒द्धम् ॥ ३ ॥ न । यत् । मन्दि॑िष्ठः । एष॒म् प्र 1 अ॒स्माका॑सः 1 च॒ । स॒रः । वर्प | नः | सोवत | अ॒घम् ॥ स्कन्द शत् इति ध्वर्येण ऑॉन्द्रः अदरकर्मा (तु. नित्र ३.१५)। सो समः कामदशोऽयंः। त्वमेन वैकल्या बहुरकाम्। माग्ने । मे कि कई नाकासः न मा दुधाः पितृपितामहप्रपितामा वा बेऽला: दिः। कीदला: * सूरवः कोण. नि . | स्तुतिकरणला: । 1. सतू मास्ववि ५५. यति ९. नास्तिक, १० मास्ति वि. १२. ब... १२.: मम दि. दो ब रः क 18-19-मस्ति सन्द्र